SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] आनन्दमयाधिकरणम् आत्मन्येवं परस्मिन्न कृत इति मते विश्वहेतुत्वलक्ष्ये शास्त्रकस्थापनीये निरुपधिपरमप्रेमयोग्ये प्रसक्ते । ईदृक्त्वं स्याद्यथा प्रकृतिपुरुषयोर्नानुमानाद्ययोग्यौ दुःखास्पृष्टौ च तावित्यथ परकथनं दोषवीति क्रमेण ॥ इति समन्वयाधिकरणम् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir - ( अथानन्दमयाधिकरणम् ॥ ७ ॥ ) मुख्येक्षा यद्यभीष्टा भवतु तदुचिते सा पुनर्जीवतवे सद्विद्यायां हि शब्दैस्त्रिभिरुपरि सतस्तस्य जीवैक्यमुक्तम् । For Private And Personal Use Only ११ • ( अथेक्षत्यधिकरणम् ॥ ५ ॥ - गौणेक्षासाहचर्यान्न तु बहुभवनप्रेक्षणं नैव मुख्यं दृष्टान्ताद्यैरिहाभात्यनुमितिरचितस्तादृशाज्जन्म युक्तं । सच्छब्दस्तेन मूलप्रकृतिमविकृतिं व्याहरेदित्ययुक्तं श्रुत्याऽन्येषां निरोधाच्चदभिमततिरस्कारिलिङ्गादिभिश्च ।। ५५ ज्ञाते कa सर्व विदितमिति भवत्यैक्यसिद्ध्यै प्रतिज्ञा मृत्तत्कार्यादयश्च वय इह कथितास्तस्य दृष्टान्तभेदाः । तेनाव्यक्तानुमानं कथितमिति वृथोत्कण्ठितं हेत्वनुक्तेस्सारूप्यादेश्च हेतोरुपरि परिहृतेरत्र संभावनोक्तेः ॥ आदेशात्मस्वशब्दैरनितरशरणैस्त्वन्तदैक्योपदेशाज्जीवेन खेन साकरणमनहमोऽचिद्गणस्य प्रवेशात् । एकज्ञानेन सर्वं विदितमिति गिरा सर्वतादात्म्यवाचा शाखाविद्यान्तरादेरपि बहुभविता विश्वविद्विश्वमूर्तिः ॥ इतक्षत्यधिकरणम् ॥ ५ ॥ ५४ ५६ ५७
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy