________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.४.]
प्रकृत्यधिकरणम्. ज्ञेयं प्रसुप्तमिव सर्वतः" इति। १“अस्मान्मायी सृजते विश्वमेतत्" इत्याचनन्तरमेवोपपादयिष्यते; ब्रह्मणोऽपरिणामित्वश्रुतयश्च । यत्त्वेकस्य निमित्तत्वमुपादानत्वं च न सम्भवति, एककारकनिष्पाद्यत्वं च कार्यस्य ; लोके तथा नियमदर्शनात् । अतोऽग्निना सिञ्चेदितिवद्वेदान्तवाक्यान्येकस्मादेवोत्पत्तिं प्रतिपादयितुं न प्रभवन्तीति । अत्रोच्यते-सकलेतरविलक्षणस्य परस्य ब्रह्मणस्सर्वशक्तेस्सर्वज्ञस्यैकस्यैव सर्वमुपपद्यते । मृदादेरचेतनस्य ज्ञानाभावेनाधिष्ठातृत्वायोगादधिष्ठातुः कुलालादेविचित्रपरिणामशक्तिविरहादसत्यसङ्कल्पतया च तथा दर्शननियमः । अतो ब्रह्मैव जगतो निमित्तमुपादानं च ॥ २३ ॥
अभिध्योपदेशाच्च । १।४।२४ ॥ इतश्चोभयं ब्रह्मैव, २ “सोऽकामयत बहु स्यां प्रजायेयेति" ३ "तदैक्षत बहु स्यां प्रजायेय"इति स्रष्टुब्रह्मणस्वस्यैव बहुभवनसङ्कल्पोपदेशात्। विचित्रचिदचिद्रपेणाहमेव बहु स्यां तथा प्रजायेयेति सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ॥ २४ ॥
साक्षाच्चोभयाम्नानात् । १।४।२५॥
न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिरयमों निश्चीयते,ब्रह्मण एव निमित्तत्वमुपादानत्वं च साक्षादाम्नायते ४"किं विद्वनं क उस वृक्ष आसीद्यतो द्यावापृथिवी निष्टतथुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टताः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भ१. श्वे ४.९॥
३. छा. ६-२-३ ॥ २.ते. भा. ६.२ ॥
| ४. अष्ट. २-प्र. ८. अनु. ७-५-८ ॥
For Private And Personal Use Only