SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] जगद्वाचित्वाधिकरणम्. ३८७ तस्मादस्मिन्वाक्ये पुरुषादर्थान्तरभूतस्य निखिलजगत्कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाऽभिधानान्न तन्त्रसिदस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्य कारणत्वं कचिदपि वेदान्ते प्रतीयत इति स्थितम् ॥ १८ ॥ इति श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥ ५ ॥ वेदान्तसारे-जगदाचित्वात् ॥ १" ब्रह्म ते ब्रवाणि " इत्युपक्रम्य १"यो वै बालाक एतेषां पुरुषाणां कतो यस्य वैतत्कर्म स वै वेदितव्यः इत्यत्र कर्मशब्दस्यैतच्छब्दसामानाधिकरण्येन क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् परमेव ब्रह्म वेदितव्यतयोपदिष्टम् ॥ १६ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तयाख्यातम् ॥ २"एतैरात्मभि " ३" अथास्मिन्प्राण एवैकधा भवति" इति च जीवादिलिङ्गान पर इति चेत्एतत् प्रतर्दनविद्यायामेव परिहृतम्-पूर्वापरपर्यालोचनया ब्रह्मपरत्वे निश्चिते तदनुगुणतया नेयमन्यल्लिङ्गम् इति ॥ १७ ॥ ____ अन्यान्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके ॥ १"तौ ह सुप्तं पुरुषमाजग्मतुः” इत्यादिना देहातिरिक्तजीवसद्भावप्रतिपादनं तदतिरिक्तपरमात्मसद्भावशापनार्थमिति, "क्कैष एतद्वालाके पुरुषोऽशयिष्ट" इति प्रश्नात् , ३"अथास्मिन्प्राण एवैकधा भवति" ४ 'सता सोम्य तदा सम्पन्नो भवति" इति वाक्यसमानार्थकात् प्रतिवचनाचावगम्यते। एके वाजसनेयिनोऽपि एतत्प्रतिवचनसरूपं वाक्यं स्पष्टमधीयते च, १ "कैष एतत्" इत्यादि, ५“य एषोऽन्तर्हृद्य आकाशस्तस्मिञ्च्छेते" इत्यन्तम् ॥ १८ ॥ इति वेदान्तसारे जगद्वाचित्वाधिकरणम् ॥ ५ ॥ वेदान्तदीपे-जगदाचित्वात् ॥ कौषीतकिना १ "ब्रह्म ते ब्रवाणि" इत्युपक्रम्य १“यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदित१. कौषी. ४-१८॥ ४. छा. ६-८-१ ॥ ५.१ ४-१-१७ ॥ ३. कौषी. ४-१९ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy