SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् १ सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ।। " इति ॥ अस्याश्वाविद्याया निर्विशेषचिन्मात्र ब्रह्मात्मैकत्वविज्ञानेन निवृत्तिं वदन्ति - न पुनर्मृत्यवे तदेकं पश्यति" " न पश्यो मृत्युं पश्यति " *" यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति " २" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे " ३" ब्रह्म वेद ब्रह्मैव भवति" ४" तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्थाः " - इत्याद्याश्रुतयः । अत्र मृत्युशब्देनाविद्याऽभिधीयते । यथा सनत्सुजातवचनं - ५" प्रमादं वै मृत्युमहं ब्रवीमि सदा प्रमादममृतत्वं ब्रवीमि ” – इति । ६" सत्यं ज्ञानमनन्तं ब्रह्म " ७" विज्ञानमानन्दं ब्रह्म" इत्यादिशोधकवाक्यावसेयनिर्विशेषस्वरूपब्रह्मात्मैकत्वविज्ञानं च - " अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ” ९" अकृत्स्नो ह्येष : " १० " आत्मेत्येवोपासीत " ११ “तत्वमसि ” १२" त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहमस्मि " इत्यादिवाक्यसिद्धम् । वक्ष्यति चैतदेव – १३ " आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति । तथा च वाक्यकारः - १४" आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेः " इति । अनेन च ब्रह्मात्मैकत्वविज्ञानेन मिथ्यारूपस्य सकारणस्य बन्धस्य निवृत्तिर्युक्ता ॥ । १. वि. पु. २, १२.४५, लो. २. मु. २. मु. २. ख. ८. वा. ३. मु-३. मु. २. ख. ९. वा. ४. वे. ३. अ. ८. वा. ५. भारत, उद्योगपर्व. ४१. अ. ४, श्लो. ६. तै- आनं. १. अनु. १. वा. ७. बृ-५. अ ९. बा. २८. वा. 3 Acharya Shri Kailassagarsuri Gyanmandir ८. बृ- ३. अ. For Private And Personal Use Only ४. बा. १०. वा. ९. बृ- ३. अ. ४. ब्रा. ७. वा. १०. बृ ३. अ. ४. बा. ७. वा. ११. छा. ६. प्र. ८. ख. ७. वा. १२. १३. शारी. ४. अ. १. पा. ३. सू. १४. वाक्यम्. १७
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy