________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः. श्रीभगवद्रामानुजविरचिते
श्रीशारीरकमीमांसाभाष्ये ---(प्रथमाध्याये-चतुर्थपादे-आनुमानिकाधिकरणम् ॥ १॥)...
आनुमानिकमप्येकेषामितिचेन्न शरीररूपकविन्य
स्तगृहीतेर्दर्शयति च । १।४।१॥
उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगजन्मादिकारणं ब्रह्माचिद्वस्तुनः प्रधानादेश्वेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं निरस्तसमस्तहेयगन्धं सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पं समस्तकल्याणगुणात्मकं सर्वान्तरात्मभूतं निरङ्कशैश्वर्यमिति । इदानीं कापिलतन्त्रसिदाब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्वप्रतिपादनच्छायानुसारीण्यपि कानिचिद्वाक्यानि कासुचिच्छाखासु सन्तीत्याशझ्य ब्रह्मैककारणत्वस्थेने तन्निराक्रियते । कठवल्लीष्वाम्नायते १“इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिबुद्धरात्मा महान्परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान परं कि
१. क. १-३-१०, ११॥
45
For Private And Personal Use Only