SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः. श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये ---(प्रथमाध्याये-चतुर्थपादे-आनुमानिकाधिकरणम् ॥ १॥)... आनुमानिकमप्येकेषामितिचेन्न शरीररूपकविन्य स्तगृहीतेर्दर्शयति च । १।४।१॥ उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगजन्मादिकारणं ब्रह्माचिद्वस्तुनः प्रधानादेश्वेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं निरस्तसमस्तहेयगन्धं सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पं समस्तकल्याणगुणात्मकं सर्वान्तरात्मभूतं निरङ्कशैश्वर्यमिति । इदानीं कापिलतन्त्रसिदाब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्वप्रतिपादनच्छायानुसारीण्यपि कानिचिद्वाक्यानि कासुचिच्छाखासु सन्तीत्याशझ्य ब्रह्मैककारणत्वस्थेने तन्निराक्रियते । कठवल्लीष्वाम्नायते १“इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिबुद्धरात्मा महान्परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान परं कि १. क. १-३-१०, ११॥ 45 For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy