SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसामान्ये सम्परिष्वक्तः" १"प्रार्थनाऽत्मनाऽन्वारूढः" इति सुषुप्त्युत्क्रान्त्योः लुप्तसकल. विशेषविज्ञानात्प्रत्यगात्मनस्तदानीमेव सर्वज्ञतया भेदव्यपदेशात्प्रत्यगात्मनोऽर्थान्तरभूत एव परमात्मा ॥ ४३॥ पत्यादिशब्देभ्यः॥ परिष्वञ्जके प्राशे श्रूयमाणेभ्यः पत्यादिशब्देभ्यश्वायं प्रत्यगात्मनोर्थान्तरभूतः परमात्मा, २"सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः" इत्यादौ । ऐक्योपदेशभेदप्रतिषेधौ तु ब्रह्मकार्यत्वनिबन्धनाविति ३"तजलानिति-सर्व खल्विदं ब्रह्म" इत्यादिश्रुतिभिरेव व्यक्तौ॥४४॥ इति वेदान्तदीपे अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १० ॥ इति श्रीभगद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य तृतीयः पादः ॥३॥ - ३. छा-३-१४-१ ॥ १. १. ६-३-३५ ॥ ३५० पुटे. १. सं. इवाम् ॥ २... ६.४.२२॥ । For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy