SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थान्तरत्वादिव्यपदेशाधिकरणम् । ३५१ अन वेद नान्तरम्" १"प्राशेनाऽत्मनाऽन्वारूढः" इति सुषुप्त्युत्क्रान्स्योः बाह्यान्तरविषयानभिज्ञात्प्रत्यगात्मनः तदानीमेव प्राशतया भेदेन व्यपदेशादर्थान्तर भूत एव ॥ ४३॥ पत्यादिशब्देभ्यः ॥ परिष्वञ्जके प्राक्षे श्रूयमाणेभ्यः पत्यादिशब्देभ्यश्वायमर्थान्तरभूतः; २"सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः" इति उत्तरअश्रूयते; ऐक्योपदेशोऽपि ३"अवस्थितेरिति काशकृत्स्नः' इत्यनेन जीवस्य शरीरभूतस्याऽत्मतया अवस्थितेरिति स्वयमेव परिहरिष्यति॥४४॥ ___ इति वेदान्तसारे अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १० ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याध्यायस्य तृतीयः पादः॥३॥ वेदान्तदीपे-आकाशोऽर्थान्तरत्वादिव्यपदेशात्।। छान्दोग्ये "माकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तब्रह्म तदमृतं स आत्मा" इस्यप्राकाशशब्दनिर्दिष्टः किं मुक्तात्मा!, उत परमात्मा-इति संशयः । मुक्त इति पूर्वः पक्षः, ५“धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि"इति मुक्तस्यानन्तरप्रकृतत्वात् । राद्धान्तस्तु ४"नामरूपयोर्निर्वहिता ते यदन्तरा" इति खयमस्पृष्टनामरूपतया नामरूपयोर्निोदृत्वेन श्रूयमाणोऽयमाकाशो बद्धमुक्तोभयावस्थात्प्रत्यगात्मनोऽर्थान्तरत्वात्परमात्मैव। सूत्रार्थस्तु-आकाशः परमात्मा, तस्य नामरूपयोर्निर्वोदृत्वतदस्पर्शलक्षणार्थान्तरत्वव्यपदेशात् ; प्रत्यगात्मनो ह्यर्थान्तरभूत एव नामरूपयोर्निर्वोढा । बद्धावस्थस्तावन्नामरूपाभ्यां स्पृष्टस्तत्परवशश्चेति न निर्वोढा ; मुक्तस्यापि जगद्यापाररहितत्वान्न निर्वोदत्वम् । आदिशब्देन निरुपाधिकब्रह्मत्वामृतत्वात्मत्वादीनि गृह्यन्ते; तानि निरुपाधिकानि मुक्तस्यापि न सम्भवन्ति ॥ ४२ ॥ ननु तत्त्वमस्यादिनैक्यव्यपदेशात्,६"नेह नानाऽस्ति" इति भेदप्रतिषेधाघन प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मेत्याशङ्कयाह सुषुप्त्युत्क्रान्त्योर्भेदेन।। 'व्यपदेशात्' इति वर्तते । ७"प्राज्ञेनाऽत्मना १. वृ. ६-३-३५॥ ५. छा. ८-१३.१॥ २. १. ६-४-२२॥ १. शा. १.४.२१॥४.छा.८.१४-१॥ ७.1.1.1-२१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy