________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
श्रीशारीरकमीमांसामाध्ये भूमिमसृजत" इत्यादिः। स्मृतिरपि-१"सर्वेषां तु स नामानि कर्माणि च पृथक पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे" इत्यादिः ॥ २७॥ ____ अत एव च नित्यत्वम् ॥ यतो ब्रह्मा वैदिकाच्छब्दादर्थान् स्मृत्वा सृजति; अत एव २"मन्त्रकृतो वृणीते" ३" विश्वामित्रस्य सूक्तं भवति" इति विश्वामित्रादीनाम्मन्त्रादिकृत्त्वेऽपि मन्त्रादिमयवेदस्य नित्यत्वं तिष्ठति । अनधीतमन्त्रादिदर्शनशक्तान् पूर्वविश्वामित्रादीन् तत्तद्वैदिकशब्दैः स्मृत्वा, तदाकारा नपरान् तत्तच्छक्तियुक्तान् सृजति हि ब्रह्मा नैमित्तिकप्रलयानन्तरम् । ते चानधीत्यैव तानेव मन्त्रादीन् अस्खलितान् पठन्ति । अतस्तेषां मन्त्रादिकृत्त्वं वेदनि स्यत्वं च स्थितम् ॥ २८॥
प्राकृतप्रलये तु चतुर्मुखे वेदाख्यशब्दे च विनष्टे कथं वेदस्य नित्यत्वमित्यत आह
समाननामरूपत्वाचावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ अत एव सृज्यानाम् समाननामरूपत्वात् प्राकृतप्रलयावृत्तावपि न विरोधः । आदिकर्ता, परमपुरुषो हि पूर्वरूपसंस्थानं जगत् स्मृत्वा तदाकारमेव जगत् सृजति, वेदांश्च पूर्वानुपूर्वीविशिष्टानाविष्कृत्य चतुर्मुखाय ददातीति, श्रुतिस्मृतिभ्यामादिकर्ता पूर्ववत्सृजतीत्यवगम्यते। श्रुतिस्तावत् ४"सूर्याचन्द्रमसौधाता यथापूर्वमकल्पयत्" इत्यादिका, ५“यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति च। स्मृतिरपि-६"यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानितान्येव तथा भावा युगादिषु" इति । वेदस्य नित्यत्वं च पूर्वपूर्वोचारणक्रमविशिष्टस्यैव सर्वदोश्चार्यमाणत्वम् ॥२९॥
___ इति वेदान्तसारे देवताधिकरणम् ॥ ५ ॥ वेदान्तदीपे-तदुपर्यपि बादरायणस्सम्भवात् ॥ मनुष्याधिकार ब्रह्मोपासनशास्त्रमित्युक्तम्। तत्प्रसङ्गेन देवादीनामपि ब्रह्मविद्यायामधिकारोऽस्ति नवेति चिन्त्यते । न देवादीनामधिकारोऽस्तीति पूर्वः पक्षः, परिनिष्पन्ने ब्र. मणि शब्दस्य प्रामाण्यसम्भवेऽपि देवादीनां विग्रहादिमत्त्वे प्रमाणाभावात् मन्त्रा. र्थवादानामपि विधिशेषतया विग्रहादिसद्भावपरत्वाभावात् विग्रहवनिर्वा. १. मनु. १-२१॥ २.
। ४. ते, नारायण. ६.१-३८ ॥ ३, का, ५.प्र. २. अनु. ४ ॥ । ५, थे. ६.१८॥
For Private And Personal Use Only