SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२० [अ. १. प्रमितत्वात्खरतुरगभुजगादीनामनङ्गुष्ठप्रमितत्वेऽपि न कश्विदोषः स्थितं तावदुत्तरत्नसमापयिष्यते ॥ २४ ॥ वेदान्तदीपे Acharya Shri Kailassagarsuri Gyanmandir वेदान्तसारे - शब्दादेव प्रमितः ॥ १ " अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य" इत्यदौ अङ्गष्टप्रमितः परमात्मा, १ " ईशानो भूतभव्यस्य " इति सर्वेश्वरत्ववाचिशब्दादेव ॥ २३ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ अनवच्छिन्नस्यापि उपासकष्टदि वर्तमानत्वापेक्षष्ठप्रमितत्वम् । मनुष्यानामेवोपासनसंभावनया तद्विषयत्वाश्च शास्त्रस्य मनुष्यहृदयापेक्षयेदमुक्तम् । स्थितं तावदुत्तरत्र समापयिष्यते ॥ वेदान्तदीपे - शब्दादेव प्रमितः । कटवल्ली वाम्नायते १ " अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वैतत्”, उत्तरत्र च २“ अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ", तथोपरिष्टात् ३" अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः” इति । अत्राङ्गुष्ठप्रमितो जीवात्मा, उत परमात्मेति संशयः । जीवात्मेति पूर्वः पक्षः, अन्यत्र स्वीकृतस्पष्टजीवभावे पुरुषे अङ्गष्टप्रमितत्वश्रुतेः ४ " प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः” इति । राद्धान्तस्तु – तत्र “स्वकर्मभिः” इति जीवभावनिश्चयवदत्रापि, १" ईशानो भूतभव्यस्य " इति भूतभव्येशितृत्वदर्शनात् परमात्मैव - इति । सूत्रार्थस्तु - शब्दादेव प्रमितः - अङ्गुष्ठप्रमितः परमात्मैव, १" ईशानो भूतभव्यस्य " इति परमात्मवाचिशब्दात् ॥ २३ ॥ कथमनवच्छिन्नस्य परमात्मनोऽङ्गुष्ठप्रमितत्वमित्याशङ्कयाहहृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ उपासनार्थमुपासकहृदये वर्तमानत्वात्, उपासकहृदयस्याङ्गुष्ठमात्रत्वात् तदपेक्षयेदमङ्गुष्ठप्रमितत्वम् । मनु ४. श्वे. ५-७-८॥ + 'विश्वाधिप' इत्युपनि उभयत्र प्रमिताधिकर णस्यासमाप्तत्वात् तदवसानसूचनं नकृतम् ॥ १. कठ. २-४- १२॥ षत्पाठो दृश्यते ॥ २. कठ, २-४ १३॥ ३. कठ. २-६-१७॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy