________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२०
[अ. १.
प्रमितत्वात्खरतुरगभुजगादीनामनङ्गुष्ठप्रमितत्वेऽपि न कश्विदोषः स्थितं
तावदुत्तरत्नसमापयिष्यते ॥ २४ ॥
वेदान्तदीपे
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे - शब्दादेव प्रमितः ॥ १ " अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य" इत्यदौ अङ्गष्टप्रमितः परमात्मा, १ " ईशानो भूतभव्यस्य " इति सर्वेश्वरत्ववाचिशब्दादेव ॥ २३ ॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ अनवच्छिन्नस्यापि उपासकष्टदि वर्तमानत्वापेक्षष्ठप्रमितत्वम् । मनुष्यानामेवोपासनसंभावनया तद्विषयत्वाश्च शास्त्रस्य मनुष्यहृदयापेक्षयेदमुक्तम् । स्थितं तावदुत्तरत्र समापयिष्यते ॥
वेदान्तदीपे - शब्दादेव प्रमितः । कटवल्ली वाम्नायते १ " अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वैतत्”, उत्तरत्र च २“ अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ", तथोपरिष्टात् ३" अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः” इति । अत्राङ्गुष्ठप्रमितो जीवात्मा, उत परमात्मेति संशयः । जीवात्मेति पूर्वः पक्षः, अन्यत्र स्वीकृतस्पष्टजीवभावे पुरुषे अङ्गष्टप्रमितत्वश्रुतेः ४ " प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः” इति । राद्धान्तस्तु – तत्र “स्वकर्मभिः” इति जीवभावनिश्चयवदत्रापि, १" ईशानो भूतभव्यस्य " इति भूतभव्येशितृत्वदर्शनात् परमात्मैव - इति । सूत्रार्थस्तु - शब्दादेव प्रमितः - अङ्गुष्ठप्रमितः परमात्मैव, १" ईशानो भूतभव्यस्य " इति परमात्मवाचिशब्दात् ॥ २३ ॥
कथमनवच्छिन्नस्य परमात्मनोऽङ्गुष्ठप्रमितत्वमित्याशङ्कयाहहृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ उपासनार्थमुपासकहृदये वर्तमानत्वात्, उपासकहृदयस्याङ्गुष्ठमात्रत्वात् तदपेक्षयेदमङ्गुष्ठप्रमितत्वम् । मनु
४. श्वे. ५-७-८॥ + 'विश्वाधिप' इत्युपनि
उभयत्र प्रमिताधिकर णस्यासमाप्तत्वात् तदवसानसूचनं नकृतम् ॥ १. कठ. २-४- १२॥ षत्पाठो दृश्यते ॥
२. कठ, २-४ १३॥ ३. कठ. २-६-१७॥
For Private And Personal Use Only