SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ भीशारीरकमीमांसामान्ये [... तपाप्मत्वदिगुणको जीवोऽवगम्यत इति चेत्-तन्न,जागरिताद्यवस्थामिरनादि. कालप्रवृत्ताभिः पुण्यपापरूपकर्ममूलाभिः तिरोहितगुणकः परब्रह्मोपासनजनिततदुपसम्पत्त्याऽऽविर्भूतस्वरूपोऽसौ जीवः तत्र प्रजापतिवाक्येऽपहतपाप्मत्वादिगुणकः कीर्तितः। दहराकाशस्त्वतिरोहितस्वरूपोऽपहतपाप्मत्वादिगुणक इत्यस्मिन्दहराकाशे न जीवशङ्का ॥ १८ ॥ दहरवाक्ये जीवपरामर्शः किमर्थ इति चेत् तत्राह अन्यार्थश्च परामर्शः॥ १"अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते" इति परंज्योतिस्वरूपदहराकाशोपसम्पत्त्या ऽस्य जीवस्यानृततिरोहितस्वरूपस्य खरूपाविर्भावो भवतीति दहराकाशस्य जगद्विधरणादिवजीवस्वरूपाविर्भावापादनरूपसम्पद्विशेषप्रतिपादनार्थो जीवपरामर्शः ॥ १९ ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ।। २"दहरोऽस्मिन्" इत्यल्पपरिमाणश्रुतिरारामोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माजथायसो ब्रह्मण इति चेततत्र यदुत्तरं वक्तव्यम् , तत्पूर्वमेवोक्तम्-३"निचाय्यत्वात्" इत्यनेन ।। २०॥ अनुकृतेस्तस्यच ॥ अनुकृतिः - अनुकारः; तस्य परमात्मनोऽनुकाराद्धि जीवस्याविर्भूतस्वरूपस्यापहतपाप्मत्वादिगुणकत्वम् ; अतोऽनुकर्तुः जीवादनुकार्यः परब्रह्मभूतो दहराकाशोऽर्थान्तरभूत एव । तदनुकारश्च तत्साम्या. पत्तिः श्रूयते ४"यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इति ॥ २१॥ अपि स्मयते ॥ स्मर्यते च तदुपासनात्तत्साम्यापत्तिरूपानुकृति वस्य, ५"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इति ॥२२॥ ___ इति वेदान्तदीपे दहराधिकरणम् ॥ ५ ॥ ---(श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणम् ॥ ६॥).-.. शब्दादेव प्रमितः ॥१॥३॥२३॥ १. छा. ८-३-४॥ २. डा. ८-१-१॥ ३. शारी. १-२.७॥ ५.गी. १४.२ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy