SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३.] दहराधिकरणम् ३१३ व्यम्, तत्पूर्वमेवोक्तं १" निचाय्यत्वादेवम्" इत्यनेन । अतो दहराका - शोनाघाताविद्याद्यशेषदोषगन्धः स्वाभाविकनिरतिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यपरिमितोदारगुणसागरः पुरुषोत्तम एव । प्रजापतिवाक्यनिर्दिष्टस्तु २' घ्नन्ति त्वेवैनं विच्छादयन्ति इत्येवमादिभिरवगतकर्मनिमितदेहपरिग्रहः पश्चात्परञ्जयोतिरूपसम्पद्याऽऽविर्भूतापहतपाप्मत्वादिगुणस्वस्वरूप इति न दहराकाशः ।। २० ।। इतश्चैतदेवम् Acharya Shri Kailassagarsuri Gyanmandir अनुकृतेस्तस्य च |१|३|२१॥ तस्य - दहराकाशस्य परस्य ब्रह्मणः, अनुकारात्-अयमपहतपाप्पत्वादिगुणको विमुक्तबन्धः प्रत्यगात्मा न दहराकाशः । तदनुकारःतत्साम्यम् । तथाहि प्रत्यगात्मनो विमुक्तस्य परब्रह्मानुकारश्श्रूयते ३ “यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " इति । अतोऽनुकर्ता प्रजापतिवाक्यनिर्दिष्टः । अनुकार्ये ब्रह्म दहराकाशः ।। २१ ।। अपि स्मर्यते । १ । ३ ॥२२॥ १. शारी. १-२-७ ॥ २. छा. ८-१०-२ ॥ ३. मु. ३-१-३ ॥ 40 संसारिणोऽपि मुक्तावस्थायां परमसाम्यापत्तिलक्षणः परब्रह्मानुकारः स्मर्यते ४ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च " इति ॥ केचित् - 'अनुकृतेस्तस्यच'' अपि स्मर्यते ' इति सूत्रद्वयमधिकरणान्तरं ५“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इत्यस्याश्श्रुतेः परब्रह्मपरत्वनिर्णयाय प्रवृत्तं वदन्ति । तत्तु - ६ "अदृश्यत्वादिगुणको धर्मो ४. गी. १४-२ ॥ ५. मु. २-२-१० ॥ ६. शारी. १-२-२२ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy