SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२ शारीरकमीमांसाभाष्ये [अ. १. स्मार्तमुदाहृतं भाष्यकारेण - १ " सदा तद्भावभावितः " इति । २ “पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रिया" इति । निर्वचनं - ३ “क्रियावानेष ब्रह्मविदां वरिष्ठः " ४" तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इति च । ५ " सत्यार्जवदयादानाहिंसानभिध्याः कल्याणानि " इति । निर्वचनं– ६" सत्येन लभ्यः " ७" तेषामेवैषःविरजो ब्रह्मलोकः”–इत्यादि । ८" देशकाल वैगुण्याच्छोकवस्त्वाद्यनुस्मृतेश्व तज्जं दैन्यमभास्वरत्वं मनसोऽवसादः " इति । तद्विपर्ययोऽनव। सादः । निर्वचनं - ९ " नायमात्मा बलहीनेन लभ्यः" इति। १० “तद्विपर्य - यजा तुष्टिरुद्धर्षः” इति । तद्विपर्ययोऽनुद्धर्षः । अतिसन्तोषश्च विरोधीत्यर्थः । निर्वचनमपि – ११ " शान्तो दान्तः” इति । एवंनियमयुक्तस्याऽश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति ।। Acharya Shri Kailassagarsuri Gyanmandir तथा च श्रुत्यन्तरम् - विद्ययाऽमृतमश्नुते ||" - इति ॥ * १२ “विद्यां चाविद्यां च यस्तद्वेदोभयँ सह । अविद्या मृत्युं अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म । अविद्यया - कर्मणा । मृत्युं - ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म । तीर्त्वा अपो । विद्यया- ज्ञानेन । अमृतं ब्रह्म । अश्नुते- प्रानोतीत्यर्थः । मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरद्वहितं कर्मैव यथोक्तम् १३ 46 १. गीता. ८. अ. ६. लो. २. वृत्ति:. ३. मु-उ. ३. मु. १. ख. ४. वा. ४. बृ-उ. ६. अ. ४. बा. २२. वा. ५. वृत्ति:, इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ६. मु-उ. ३. मु. १. ख. ५. वा. ७. प्रश्न - उ. १. प्रश्न. १५. १६. वा. ८. वृत्तिः, ९. मु-उ. ३. मु. २. ख. ४. वा. १०. वृत्ति:. ११. बृ. उ. ६. अ. ४. वा. २३. वा. १२. ईशा - उ ११. वा. *विद्यां ब्रह्मोपासनरूपाम् अविद्यां तदङ्गभूतकर्मात्मिकां च एतदुभयं सह वेद अङ्गाङ्गिभावेन सहानुष्ठेयं वेदेत्यर्थः . १३. विष्णुपुराणे. ६. अंशे. ६. अध्याये, १२ श्लो. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy