SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८२ श्रीशारीरकमीमांसाभाष्ये मानं जीवधर्म एव । एवं जीवत्वे निश्चिते सति पृथिव्याद्यायतनत्वादिकं यथाकथञ्चित्सङ्गमयितव्यम् — इति ॥ • (सिद्धान्तः ) - १. मु. २-२-५ ॥ २. पुरुषसू ॥ ३. मु. २-२. ७॥ Acharya Shri Kailassagarsuri Gyanmandir एवं प्राप्ते प्रचक्ष्म - शुभ्वाद्यायतनं स्वशब्दात् - धुपृथिव्यादीनामायतनं परं ब्रह्मः कुतः स्वशब्दात् परब्रह्मासाधारणशब्दात् । १" अमृतस्यैष सेतुः" इति परस्य ब्रह्मणोऽसाधारणशब्दः । २" तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते " इति सर्वत्रोपनिषत्सु स एवामृतत्वप्राप्तिहेतुश्श्रूयते । सिनोतेश्व बन्धनार्थत्वात् सेतुः - अमृतस्य प्रापक इत्यर्थः । सेतुरिव वा सेतुः - नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः-संसारार्णवपारभूतस्यामृतस्यैष प्रतिलम्भक इत्यर्थः । आत्मशब्दश्च निरुपाधिकः परस्मिन्ब्रह्मणि मुख्यवृत्तः, आमोतीति ह्यात्मा; स्वेतरसमस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव सम्भवति । अतस्सोऽपि तस्यैव शब्दः । ३" यस्सर्वज्ञस्सर्ववित्" इत्यादयश्चोपरितनाः परस्यैव ब्रह्मणश्शब्दाः । नाड्याधारत्वं तस्यापि सम्भवति ४' सन्ततं सिराभिस्तु लम्बत्या कोशसन्निभम्" इत्यारभ्य ४ " तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः” इति श्रवणात् । ५" बहुधा जायमानः" इत्यपि परस्मिन् ब्रह्मणि सङ्गच्छते -२ “अजायमानो बहुधा विजायते। तस्य धीराः परिजानन्ति योनिम्" इति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयरूपसंस्थानगुणकर्मसमन्वितः स्वकीयं स्वभावमजहदेव स्वेच्छया बहुधा विजायते परः पुरुष इत्यभिधानात् । स्मृतिरपि ६" अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया " ४. तै. नारायणे. १३. अनु ॥ ५. मु. २-२-६ ॥ ६. गी. ४-६ ॥ For Private And Personal Use Only [अ. १.
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy