________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते
श्रीशारीरकमीमांसाभाष्ये ---(प्रथमाध्याये-तृतीयपादे-झुम्वाद्यधिकरणम् ॥१॥)..
द्युभ्वाद्यायतनं स्वशब्दात् । १॥३॥१॥
आथर्वणिका अधीयते १“यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः। तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः" इति । तत्र संशयः-किमयं धुपृथिव्यादीनामायतनत्वेन श्रूयमाणो जीवः, उत परमात्मा-इति । किं युक्तम् ? जीव इति। कुतः-१“अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोऽन्तश्चरते बहुधा जायमानः" इति परस्मिन् श्लोके पूर्ववाक्यप्रस्तुतं पृथिव्याद्यायतनं 'यत्र'इति पुनरपि सप्तम्यन्तेन परामृश्य तस्य नाड्याधारत्वमुक्त्वा, पुनरपि “स एषोऽन्तश्चरते बहुधा जायमानः" इति तस्य बहुधा जायमानत्वं चोच्यते ; नाडीसम्बन्धो देवादिरूपेण बहुधाजायमानत्वं च जीवस्यैव धर्मः। अस्मिन्नपि श्लोके १"ओतं मनस्सह प्राणैश्च सर्वैः" इति प्राणपञ्चकस्य मनसश्चाश्रयत्वमुच्य
-
१. मु. २-२.५ ,६ ॥
For Private And Personal Use Only