SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७७ पा. २.] वैश्वानराधिकरणम् शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेतिचेन्न तथा दृष्टयुपदेशादसम्भवात्पुरुषमपि चैनमधीयते।।२।२७॥ १"स एषोऽग्निर्वैश्वानरः" इति अग्निशब्दसामानाधिकरण्यात् प्राणाहुत्याधारत्वादिभिः २"पुरुषेऽन्तः प्रतिष्ठितम्" इत्यादेश्च नायं परमात्मेति चेत्नैतत् , जाठराग्निशरीरकत्वेनोपास्यत्वोपदेशात् केवलजाठराग्नेः त्रैलोक्यशरी रकत्वाद्यसम्भवाश्च। १"स एषोऽग्निर्वैश्वानरो यत्पुरुषः" इत्येनं वैश्वानरं पुरुषमप्यधीयते वाजिनःनिरुपाधिकपुरुषशब्दश्च परमात्मनि नारायण एव, ३"सहस्रशीर्षम्" इत्यारभ्य,३"विश्वमेवेदं पुरुषः"इत्यादिषु प्रसिद्धः॥ २७ ॥ अत एव न देवता भूतञ्च । १॥२॥२८॥ यतोऽयं वैश्वानरः त्रैलोक्यशरीरः, पुरुषशब्दनिर्दिष्टश्च, ततोऽयं नाग्न्याख्यदेवता, तृतीयमहाभूतञ्च ॥ २८॥ साक्षादप्यविरोधं जैमिनिः।१।२।२९॥ नावश्यमग्निशरीरकत्वेन उपास्यत्वायेदमग्निशब्दसामानाधिकरण्यम् ,भग्रनयनादियोगेन परमात्मन्येवाग्निशब्दस्य साक्षाद्वत्तेस्सामानाधिकरण्याविरोध जैमिनिराचार्यो मन्यते ॥ २९ ॥ अभिव्यक्तरित्याश्मरथ्यः । १॥२॥३०॥ ४“यस्त्वेतमेवं प्रादेशमात्रम्' इत्यनवच्छिन्नस्य छुप्रभृतिपरिच्छिन्नत्वम् उपासकाभिव्यक्त्यर्थमिति आश्मरथ्यः ॥ ३० ॥ अनुस्मृतेर्बादरिः।१।२।३१॥ धुप्रभृतिपृथिव्यन्तानां मूर्धादिपादान्तावयवत्वकल्पनं तथाऽनुस्मृत्यर्थब्रह्म प्रतिपत्तय इति बादरिः ॥ ३१ ॥ सम्पत्तेरिति जैमिनि स्तथा हि दर्शयति।।२॥३२॥ ५"उर एव वेदिर्लोमानि बर्हिर्हदयं गार्हपत्यः” इत्यादिना उपासकहदयादीनां वेद्यादित्वकल्पनं विद्याभूतायाः प्राणाहुतेः अग्निहोत्रत्वसम्पादनार्थ १, २॥ ३. पुरुषस ॥ ४. छा. ५-१८-१॥ ५. छा. ५-१८-२॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy