SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] अन्तराधिकरणम् २५५ सुखविशिष्टाभिधानादेव च। १।२।१५॥ १" कं ब्रह्म खं ब्रह्म' इति पूर्वत्रास्यैव सुखविशिष्टतया अभिधानाचार्य परः ॥ १५॥ अत एव च स ब्रह्म । १।२।१६॥ यतस्तत्र भवभीताय उपकोसलाय ब्रह्मजिज्ञासवे १"कं ब्रह्म खं ब्रह्म" इत्युपदिष्टः १" यद्वा व कं तदेव खम्" इति सुखरूपः; अतस्सुखशब्दाभिधेय आकाशः परमेव ब्रह्म ॥१६॥ श्रुतोपनिषत्कगत्यभिधानाच्च । १॥२॥१७॥ श्रुतब्रह्मस्वरूपाणामधिगन्तव्याया अर्चिरादिगतेरक्षिपुरुषं श्रुतवते२ "तेऽ. र्चिषमेवाभिसम्भवन्ति" इत्यादिनाऽभिधानाचायं परमपुरुषः ॥ १७ ॥ अनवस्थितेरसम्भवाच्चनेतरः । १॥२॥१८॥ परस्मादितरो जीवादि श्याधारः, चक्षुषि नियमेन अनवस्थितेः अमृतत्वाद्यसम्भवाच ॥१८॥ इति वेदान्तसारे अन्तराधिकरणम् ॥ ३ ॥ - ... (वेदान्तदीपे अन्तराधिकरणम् ॥ ३ ॥)... अन्तर उपपत्तेः।१।२।१३॥ छान्दोग्ये३'य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म' इत्यत्राक्ष्याधारः पुरुषः किं प्रतिबिम्बात्मजीवदेवताविशेषान्यतमः ? उत परमात्मेति संशयः। एण्वन्यतम इति पूर्वः पक्षः। कुतः ? 'य एष दृश्यते' इति प्रसिद्धवत्साक्षात्कारनिर्देशात् । राद्धान्तस्तु-परमात्मैवायमश्याधारः पुरुषः, अक्षिपुरुषसम्बन्धितया श्रूयमाणा हि निरुपाधिकात्मत्वामृ. तत्वाभयत्वब्रह्मत्वसंयद्वामत्वादयः परमात्मन्येवोपपद्यन्ते । प्रसिद्धवनिर्देशश्च ३. छा.४-१५-१॥ १. छा.४-१०-५॥ २. छा. ४-१५-५॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy