SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] सर्वत्रप्रसिद्ध्यधिकरणम्. २४१ प्रसिद्धोपदेशात्; १" तजलान्" इति 'सर्वमिदं ब्रह्म खलु' इति प्रसिद्ध वत्तस्योपदेशात्, सर्वात्मकत्वस्योपदेशाच्च । तदेव हि जगज्जन्मस्थितिलयहेतुत्वेन वेदातेषु प्रसिद्धम् ॥ १ ॥ द्यन्ते ॥ २ ॥ विवक्षितगुणेोपपत्तेश्च । १।२।२॥ मनोमयत्वादिकास्सत्यसङ्कल्पत्वमिश्रा विवक्षिता गुणाः परस्मिन्नेवोपप Acharya Shri Kailassagarsuri Gyanmandir अनुपपत्तेस्तु न शारीरः । १।२।३॥ एतेषां गुणनाम् अनन्तदुःखमिश्रपरिमित सुखलवभागिनि अझै कर्मपरवशे शारीरे प्रत्यगात्मन्यनुपपत्तेश्चायं न शारीरः, अपि तु परमेव ब्रह्म ॥ ३ ॥ कर्मकर्तृव्यपदेशाच्च । १।२४॥ २" एतमितः प्रेत्याभिसम्भविताऽस्मि" इति प्राप्यतयोपास्यो निर्दिश्यते; प्राप्तृतया च जीवः । अतश्च जीवादन्यदेवेदं परं ब्रह्म ॥ ४ ॥ शब्दविशेषात् । १ । २।५ ॥ ३" एष म आत्माऽन्तर्हृदये" इति शारीरषष्ठया निर्दिष्टः, उपास्यः प्रथमया । अतश्च जीवादन्यः ॥ ५ ॥ स्मृतेश्च । १।२।६॥ १. छा. ३-१४ - १॥ २, छा. ३. १४. ४॥ 31 ४" सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" इति स्मृतेश्च । अतश्च जीवादन्य उपास्यः परमात्मा ॥ ६ ॥ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्यत्वादेवं व्योमवच्च । १ । २॥७॥ १" एष म आत्माऽन्तर्हृदये" इति अल्पस्थानत्वात्, १ " अणीयान्त्रीहेर्वा यवाद्वा" इत्यल्पत्वव्यपदेशाश्च न परं ब्रह्मेति चेन्न, निचाय्यत्वादेवम्, एवमुपा ३. छा. ३. १४. ३॥ ४. गी. १५-१५॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy