SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् धर्मजिज्ञासा" इत्यारभ्य १" अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् " इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् । तथाहि – प्रथमं तावत् २" स्वाध्यायोऽध्येतव्यः" इत्यध्ययनेनैव स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेर्ग्रहणं विधीयते ॥ Acharya Shri Kailassagarsuri Gyanmandir तच्चाध्ययनं किंरूपं कथं च कर्तव्यमित्यपेक्षायाम् ३" अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयेत्" इत्यनेन, ४ “ श्रावण्यां प्रोष्ठपद्यां वा उपाकृत्य यथाविधि । युक्त छन्दांस्यधीयीत मासान्विमोऽर्धपञ्चमान् ॥ " इत्यादिव्रतनियमविशेषोपदेशैश्वापेक्षितानि विधीयन्ते ॥ एवं सत्सन्तानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्याऽचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहण फलमध्ययनमित्यवगम्यते ॥ अध्ययनं च स्वाध्यायसंस्कारः, ५" स्वाध्यायोऽध्येतव्यः " इति स्वाध्यायस्य कर्मत्वावगमात् । संस्कारो हि नाम कार्यान्तरयोग्यताकरणम् | संस्कार्यत्वं च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषा| र्थचतुष्टय तत्साधनावबोधित्वात्, जपादिना स्वरूपेणापि तत्साधनत्वाच्च ॥ एवमध्ययनविधिर्मन्त्रवत् नियमवदक्षरराशिग्रहणमात्रे पर्यत्रस्यति । अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात्, गृहीतात्स्वाध्यायादवगम्यमानान् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणे १. शारीरकमी ४. अ. ४. पा. २२. सृ. २. यजुरारण्यके २. प्र. १५. अनु. ३. शतपथब्राह्मणम् . ४. मनुस्मृ. ४. अ. ९५. श्लो. ५. यजुरारण्यके. २. प्र. १५. अनु. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy