________________
Shri Mahavir Jain Aradhana Kendra
२०८
www.kobatirth.org
शारीरकमीमांसाभाष्ये
भेदव्यपदेशाच्चान्यः । १।१।२२॥
१" य आदित्ये तिष्ठन्नादित्यादन्तरः " २"य आत्मनि तिष्ठन्नात्मनोऽन्तरः" इत्यादिभिः जीवाद्भेदव्यपदेशाच्चायं जीवादन्यः परमात्मैव ॥ २२ ॥ इति वेदान्तदीपे अन्तरधिकरणम् || ७ ||
(श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम् ॥ ८ ॥
17
сы
कानसृजत
"
३ यतो वा इमानि भूतानि जायन्ते " इति जगत्कारणं ब्रह्मेत्यवगम्यते । किं तज्जगत्कारणमित्यपेक्षायां ४" सदेव सोम्येदमग्र आसीत् " ५" तत्तेजोऽसृजत " ६" आत्मा वा इदमेक एवाग्र आसीत् "७" स इमाल्लोतस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इति साधारणैrशब्दैर्जगत्कारणे निर्दिष्टे ईक्षणविशेषानन्द विशेषरूपविशेषार्थस्वभावात्प्रधानक्षेत्रज्ञा' दिव्यतिरिक्तं ब्रह्मेत्युक्तम् । इदानीमाकाशादिविशेशब्दै १० र्निर्दिश्य जगत्कारणत्व जग दैश्वर्यादिवादेऽप्याकाशादिशब्दाभियता प्रसिद्धचिदचिद्वस्तुनोऽर्थान्तरमुक्तलक्षणमेव ब्रह्मेति प्रतिपाद्यतेआकाशस्तलिङ्गात - इत्यादिना पादशेषेणआकाशस्तल्लिङ्गात्। १ । १२३॥
इदमाम्नायते छान्दोग्ये - ११" अस्य लोकस्य का गतिरिति आकाश इति होवाच सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाश प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्" — इति । तत्र सन्देहः किं प्रसिद्धाकाश एवात्राकाशशब्देनाभिधीयते,
१. बृ. ५. अ-७. स्व. ९ ॥
२. बृ. ५.७ १२. विज्ञानस्थाने माध्यन्दिन
पाठ: ।।
३. तै, भृ. १।।
४. छा. ६-२-१॥
५. का. ६-२-३॥
Acharya Shri Kailassagarsuri Gyanmandir
६. ऐतरेय. १-१-१॥
[अ. १.
ऐतरेय, १-१-२॥ ८. तै, आन, १॥
७.
९. क्षेत्रज्ञातिरिक्तं पा
१०. शब्दैर्निर्दिष्टस्य. पा।।
११. छा. १-९-१॥
For Private And Personal Use Only