SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०४ www.kobatirth.org [अ. १. शारीरकमीमांसाभाष्ये स्वरूपमित्यवगम्यते। १“निर्गुणम्” २ “निरञ्जनम्" ३ “अपहतपाप्मा बिजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः " ४" न तस्य कार्य करणं च विद्यते न तत्समवाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " ५" तमीश्वराणां परमं महेश्वरं तं दैवतानां परमञ्च दैवतम् " ६" स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः "७" सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते "८" वेदाहमेतं पुरुषं महान्तम् | आदित्यवर्ण तमसः परस्तात् " " सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि " इत्यादिषु परस्य ब्रह्मणः प्राकृतहेयगुणान् प्राकृत हेयदेहसम्बन्धं तन्मूलकर्मवश्यतासम्बन्धं च प्रतिषिध्य कल्याणगुणान् कल्याणरूपं च वदन्ति । तदिदं स्वाभाविकमेव रूपमुपासकानुग्रहेण तत्प्रतिपत्यनुगुणाकारं देवमनुष्यादिसंस्थानं करोति स्वेच्छयैव परमकारुणिको भगवान्। तदिदमाह श्रुतिः - १०" अजायमानो बहुधा विजायते " इति । स्मृतिश्च ??" अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया । परित्राणाय साधूनां विनाशाय च दुष्कृताम् " इति । साधवो ह्यपासकाःतत्परित्राणये वाद्देश्यम्, आनुषङ्गिकस्तु दुष्कृतां विनाशः, सङ्कल्पमात्रेणापि तदुपपत्तेः । 'प्रकृतिं स्वाम्' इति प्रकृतिः - स्वभावः । १२ स्वमेव स्वभावमास्थाय न संसारिणां स्वभावमित्यर्थः । आत्ममाययेति १३ स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः । १४" माया वयुनं ज्ञानम्” इति ज्ञानपर्याय १. आत्मोप ।। २. श्वेता. ६. १९ । ३. छा. ८-५-१॥ ४. श्वे. ६-८ ।। ५. वे. ६-७।। ६. श्वे, ६-९॥ ७. ८. यजु. आरण. ३-१२. पुरुषसू ॥ Acharya Shri Kailassagarsuri Gyanmandir ९. तै. नारायणीये. १ - अनु. ८ ॥ १०. पुरुषसू ।। ११. गी. ४-६. यजु. आरण. ८ ।। १२. स्वीयमेव स्वभावमा. पा।। १३. स्वसंकल्परूपज्ञानेन, पा।। - १४. वेदनिखण्टौ, धर्म वर्गे. २२ - हो । For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy