SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] भन्तरधिकरणम् भाविका धर्मा जीवस्य न सम्भवन्ति ॥ यत्तु शरीरसम्बन्धा जीवातिरिक्त इत्युक्तम्; तदसत्, न हि सशरीरत्वं कर्मवश्यतां साधयति, सत्यसङ्कल्पस्येच्छयाऽपि शरीरसम्बन्धसम्भवात् । अथोच्येत - शरीरं नाम त्रिगुणात्मकप्रकृतिपरिणामरूपभूतसङ्घातः;तत्सम्बन्धश्चापहतपाप्मनस्सत्यसङ्कल्पस्य पुरुषस्येच्छया न सम्भवति, अपुरुषार्थत्वात् । कर्मवश्यस्य तु स्वस्वरूपानभिज्ञस्य कर्मानुगुणफलोपभोगायानिच्छतोऽपि तत्सम्बन्धोऽवर्जनीयः - इति । स्यादेतदेवम् ; यदि गुणत्रयमयः प्राकृतोऽस्य देहस्स्यात्ः स तु स्वाभिमतस्वानुरूपोऽप्राकृत एवेति सर्वमुपपन्नम् ॥ १. गुणनिधिदिव्य. पा।। २. तै, भृ, १ ॥ ४. ऐतरेय, १-१-१॥ Acharya Shri Kailassagarsuri Gyanmandir एतदुक्तं भवति - परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानवाधिकातिशयासङ्ख्चेयकल्याणगुणगणाश्च सन्ति तद्वदेव स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भतनित्यनिरवद्यनिरतिशयौज्ज्वल्य सौन्दर्यसौगन्ध्य सौकुमार्यलावण्ययौवनाद्यनन्त गुणगणनिधिदिव्यरूपमपि स्वाभाविकमस्ति । तदेवोपासकानुग्रहेण तत्तत्प्रतिपत्त्यनुरूप संस्थानं करोत्यपारकारुण्य सौशील्यवात्सल्यौदार्यजलनिधिः निरस्तनिखिल हेयगन्धोऽपहतपाप्मा परमात्मा परं ब्रह्म पुरुषोत्तमो नारायणः - इति ॥ २ यतो वा इमानि भूतानि जायन्ते " ३ " सदेव सोम्येदमग्र आसीत् " ४" आत्मा वा इदमेक एवाग्र आसीत् "५ "एको ह वै नारायण आसीन्न ब्रह्मा नेशानः" इत्यादिषु निखिल जगदेककारणतयाऽवगतस्य परस्य ब्रह्मणः ६“ सत्यं ज्ञानमनन्तं ब्रह्म" ७" विज्ञानमानन्दं ब्रह्म " इत्यादिष्वेवम्भूतं ३. छा, ६-२-१।। ५. महोप. १. अ. १ ॥ तै. आन, १॥ २०३ ६. ७. बृ. ५-९-२८॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy