SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९६ वेदान्तसारे [ अ. १. पादनात् " आनन्दो ब्रह्म" इत्यप्यानन्दमयस्यैव प्रतिपादनमिति विज्ञाय - ते; तत एव च तत्रापि २ “आनन्दमयमात्मानमुपसङ्क्रम्य" इत्युपसंहृतम् । अतः प्रधानशब्दाभिलप्यादर्थान्तरभूतस्य परस्य ब्रह्मणो जीवशब्दाभिलपनीयादपि वस्तुनोऽर्थान्तरत्वं सिद्धम् || २० ॥ इति श्रीशारीरकमीमांसाभाष्ये आनन्दमयाधिकरणम् || ६ || -. ( वेदान्तसारे आनन्दमयाधिकरणम् || ६ || ) आनन्दमयोऽभ्यासात्। १॥ ११३ ॥ यद्यपि प्रधानादर्थान्तरभूतस्य प्रत्यगात्मनश्चेतनस्य ३ ईक्षणगुणयोगस्सम्भवति, तथाऽपि प्रत्यगात्मा बद्धो मुक्तश्च न जगत्कारणम्, ४" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इत्यारभ्य, ५" तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः " ६इत्यस्य आनन्दमयत्वप्रतिपादनात् कारणतया व्यपदिष्टोऽयमानन्दमयः प्रत्यगामिनो ऽर्थान्तरभूतः सर्वज्ञः परमात्मैव । कुतः अभ्या सात् -- आनन्दमयस्य निरतिशयदशाशिरस्कानन्दमयत्वेनाभ्यासात् । ७" ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः "८" यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन" इति हि वेद्यत्वेनायमानन्दमयोऽनवधि कातिशयोऽभ्यस्यते ॥ १३ ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् | १|१|१४|| Acharya Shri Kailassagarsuri Gyanmandir ९स वा एष पुरुषोsन्नरसमयः' इति विकारार्थमयट्प्रकरणात् १० "आनन्दमयः" इत्यस्यापि विकारार्थत्वं प्रतीयते । अतोऽयमानन्दमयः नाविकाररूपः परमात्मा, इति चेन्न अर्थविरोधात् प्राचुर्यार्थ एवायं मयडिति विज्ञायते, ४"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इति ह्यविकार आत्मा प्रकृतः । प्रक १. तै. भृ. ६-१॥ २. तै. आन. १०-५॥ ३. ईक्षणयोग:, पा. ४. तै. आन. १, अनु|| ५. तै. आन. ५ ॥ ६. इति तस्य. पा. तै. आन. ९॥ ८. १०. तै. आन. ५-२॥ For Private And Personal Use Only ७. तै. आन. ८.४ ॥ ९. तै. आन. १॥
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy