________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] भानन्दमयाधिकरणम्.
१९३ ज्ञानमनन्तं ब्रह्म" इति मन्त्रेण विशोध्यते । तदेव च “यतो वाचो निवतन्ते । अप्राप्य मनसा सह" इति वाङ्मनसागोचरतया निर्विशेषमिति गम्यते। अतस्तदेव मान्नवर्णिकमिति तस्मादनतिरिक्त आनन्दमय इति । अत उत्तरं पठति
नेतरोऽनुपपत्तेः।१।१।१७॥ परमात्मन इतरो जीवशब्दाभिलप्यो मुक्तावस्थोऽपि न भवति मान्त्रवर्णिकः । कुतः१ अनुपपत्तेः। तथाविधस्यात्मनो निरुपाधिकं विपश्चित्त्वं नोपपद्यते । इदमेव हि निरुपाधिकं विपश्चित्त्वं २"सोऽकामयत बहु स्यां प्रजायेय" इति सत्यसङ्कल्पत्वप्रदर्शनेन विवरिष्यते । ३विविधं पश्यचित्त्वं हि विपश्चित्त्वम् । पृषोदरादित्वात्पश्यच्छब्दावयवस्य यच्छब्दस्य लोपं कृत्वा व्युत्पादितो विपश्चिच्छब्दः। यद्यपि मुक्तस्य विपश्चित्त्वं सम्भवति ; तथापि तस्यैवात्मनस्संसारदशायामविपश्चित्त्वमप्यस्तीति निरुपाधिकं विपश्चित्त्वं नोपपद्यते । निर्विशेषचिन्मात्रतापन्नस्य मुक्तस्य विविध दर्शनाभावा ५त्सुतरां विपश्चित्त्वं न सम्भवतीति न केनापि प्रमाणेन निर्विशेष वस्तु प्रतिपाद्यत इति च पूर्वमेवोक्तम्। १" यतो वाचो निवर्तन्ते" इति च वाक्यं यदि वाङ्मनसयोर्ब्रह्मणो निवृत्ति मभिदधीत ; न ततो निर्विशेषतां वस्तुनोऽवगमयितुं शक्नुयात् ; अपि तु वाङ्मनसयोस्तत्राप्रमाणतां वदेत् । तथाच सति तस्य तुच्छत्वमेवापद्यते। ६"ब्रह्मविदाप्नोति"इत्यारभ्य ब्रह्मणो विपश्चित्त्वं जगत्कारणत्वं ज्ञानानन्दैकतानतामितरान्पत्यानन्दयितृत्वं कामादेव चिदचिदात्मकस्य कुत्वस्य स्रष्टत्वं सृज्यवर्गानुप्रवेशकृततदात्मकत्वं भयाभयहेतुत्वं वायवा१. ते. आन. ९-अनु ॥
४. दर्शनासंभवात् . पा॥ २. ते. आन. ६॥
५. सुतरामपि. पा॥ ६. ते. आन. १॥ ३. विविधं हि पश्यश्चित्त्वं विप ॥ ७. परमित्यार, पा॥ ८. वाय्वादीनां. पा।
For Private And Personal Use Only