________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १. आनन्दमयाधिकरणम्.
१८५ शुक्लां शोभनाक्षीम् ' १“अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत" -इति । एवम् २ 'अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इति ॥
एतदुक्तं भवति—यथा काष्ठैस्स्थाल्यामोदनपचेत्' इत्यनेककारकविशिष्टैका क्रिया युगपत्प्रतीयते; तथा समानाधिकरणपदसङ्घाताभिहितमेकै कारक तत्तत्कारकप्रतिपत्तिवेलायामेवानेकविशेषणविशिष्टं युगपत्प्रतिपन्नं क्रियायामन्वेतीति न कश्चिद्विरोधः 'खादिरैश्शुष्कैः काष्ठस्समपरिमाणे भाण्डे पायसं शाल्योदनं समर्थः पाचकः पचेत् , इत्यादिषु इति ॥
४यत्तूपात्तद्रव्यकवाक्यस्थगुणशब्दः केवलगुणाभिधायीत्यरुणयेति पदेन केवलगुणस्यैवाभिधानमिति तन्नोपपद्यते, लोकवेदयोव्यवाचिपदसमानाधिकणस्य गुणवाचिनः कचिदपि केवलगुणाभिधानादर्शनात् । उपात्तद्रव्यकवाक्यस्थं गुणपदं केवलगुणाभिधायीत्यप्यसङ्गतम् , 'पटश्शुक्लः' इत्यादिषूपात्तद्रव्यकेऽपि गुणविशिष्टस्यैवाभिधानात् । 'पटस्य शुक्लः' इत्यत्र शौक्ल्यविशिष्टपटाप्रतिपत्तिरसमानविभक्तिनिर्देशकृता; न पुनरुपात्तद्रव्यकत्वकृता । तत्रैव पटस्य शुक्लो भाग:"इत्यादिषु समानविभक्तिनिर्देशे शौक्ल्यविशिष्टद्रव्यं प्रतीयते । यत्पुनः क्रयस्यैकहायन्यवरुद्धतयाऽरुणिन्नः क्रयान्वयो न सम्भवतीति । तदपि विरोधिगुणरहितद्रव्यवाचिपदसमानाधिकरणगुणपदस्य तदाश्रयगुणाभिधानेन क्रियापदान्वयाविरोधादसङ्गतम् । राद्धान्ते चोक्तन्यायेनारुणिम्नश्शाब्दे द्रव्यान्वये सिद्धे द्रव्यगुणयोः क्रयसाधनत्वानुपपत्त्या अर्थात्परस्परान्वयस्सिध्यतीत्यप्यसङ्गतम् । अतो यथोक्त एवार्थः ।।
तस्मात् तत्त्वमस्यादिसामानाधिकरण्ये पदद्वयाभिहितविशेषणापरित्यागेनैवैक्यप्रतिपादनं वर्णनीयम् । तत्त्वनाद्यविद्योपहितानवधिकदुःख
१. यजुषि. २. काण्डे, २-अनु।। ३. पचति' इत्यने. पा॥ २. यजुषि, ६. १.६॥
४. यत्तूक्तं-उपात्त. पा
24
For Private And Personal Use Only