________________
Shri Mahavir Jain Aradhana Kendra
१७८
www.kobatirth.org
शारीरकमीमांसाभाष्ये
[अ १.
जीवस्वरूपान्नातिरिच्यत इति कृत्वा जीवस्यैव स्वरूपं १ ब्रह्मविदाप्नोति परम्" इति प्रक्रान्तमसुखाच्यावृत्तत्वेनाऽनन्दमय इत्युपदिश्यत इति ; तदयुक्तम्, जीवस्य चेतनत्वे सत्यपि २" तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इति स्वसङ्कल्पपूर्वकानन्तविचित्रसृष्टियोगानुपपत्तेः । शुद्धावस्थस्यापि हितस्य सर्गादिजगव्यापारासम्भवो ३" जगव्यापारवर्जम् " ४" भोगमात्रसाम्यलिङ्गात् ४" भोगमात्रसाम्यलिङ्गात् " इत्यत्रोपपादयिष्यते । कारणभूतस्य ब्रह्मणो जीवस्वरूपत्वानभ्युपगमे "अनेन जीवेनाऽत्मना " ६ "तत्त्वमसि' इति सामानाधिकरण्यनिर्देशः कथमुपपद्यत इति चेत् कथं वा निरस्तनिखिलदोषगन्धस्य सत्यसङ्कल्पस्य सर्वज्ञस्य सर्वशक्तेरनवधिकातिशयासङ्घयेयकल्याणगुणगणस्य सकलकारणभूतस्य ब्रह्मणः नानाविधानन्तदुःखाकर कर्माधीनचिन्तितनिमिषितादिसकलप्रवृत्तिजीवस्वरूपत्वम् ? । अन्यतरस्य मिथ्यात्वेनोपपद्यत इति चेत् कस्य भोः? । किं सम्बन्धस्य ? किंवा हेयमत्यनीककल्याणैकतानस्वभावस्य ? | हेयमत्यनीककल्याणैकतानस्य ब्रह्मणोऽनाद्यविद्याश्रयत्वेन हेयसम्बन्धमिथ्याप्रतिभासो मिथ्यारूप इति चेत् — विप्रतिषिद्धमिदमभिधीयते ब्रह्मणो हेयमत्यनीक कल्याणैकतानत्वमनाद्यविद्याश्रयत्वेनानन्तदुःखविषयमिथ्या - प्रतिभासाश्रयत्वं चेति । अविद्याश्रयत्वं तत्कार्यदुःखप्रतिभासाश्रयत्वं चैव हि सम्बन्धः । तत्सम्बन्धित्वं तत्प्रत्यनीकत्वं च विरुद्धमेव । तथाऽपि तस्य मिथ्यात्वान्न विरोध इति मा वोचः । मिथ्याभूतमप्य पुरुषार्थ एव ; यन्निरसनाय सर्वे वेदान्ता आरभ्यन्त इति ब्रूषे । निरसनीयापुरुषार्थयोग हेयप्रत्यनीककल्याणैकतानतया विरुध्यते । किं कुर्मः ?
।
१.
तै. आन. १.
२.. छा. ६.२. ३.
३. शारी. ४. ४. १७.
Acharya Shri Kailassagarsuri Gyanmandir
४. शारी. ४. ४. २१.
५. छा. ६.३.२.
६. छा. ६.८. ७.
For Private And Personal Use Only