SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ शारीरकमीमांसाभाष्ये [म.. न्तमानन्दमय इत्युपदिश्यते । तथाहि-शाखाचन्द्रन्यायेनाऽत्मस्वरूपं दर्शयितुम् १"अन्नमयः पुरुषः" इति शरीरं प्रथमं निर्दिश्य तदन्तरभूतं तस्य धारकं पञ्चत्तिप्राणम्, तस्याप्यन्तरभूतं मनः, तदन्तरभूतां च बुद्धिं, २'प्राणमयो" ३"मनोमयों' ४"विज्ञानमयः" इति तत्रतत्र बुद्ध्यवतरणक्रमेण निर्दिश्य सर्वान्तरभूतं जीवात्मानम् ५“अन्योऽन्तर आत्माऽऽनन्दमयः" इत्युपदिश्यान्तरात्मपरम्परां समापयति । अतो जीवात्मस्वरूपमेव ६५७ब्रह्मविदाप्नोति" इति प्रक्रान्तं ब्रह्म ; तदेवाऽनन्दमय इत्युपदिष्टमिति निश्चीयते ॥ ननुच-८"ब्रह्म पुच्छं प्रतिष्ठा"इत्यानन्दमयादन्यद्ब्रह्मेति प्रतीयते । नैवं ब्रह्मैव स्वस्वभावविशेषेण पुरुषविधत्वरूपितं शिरःपक्षपुच्छरूपेण व्यपदिश्यते । यथाऽन्नमयो देहोऽवयवी स्वस्मादनतिरिक्तैः स्वावयवैरेव ९"तस्येदमेव शिरः" इत्यादिना शिरःपक्षपुच्छवत्तया निदर्शितः; तथा आनन्दमयं ब्रह्मापि स्वस्मादनतिरिक्तैः प्रियादिभिर्निदर्शितम् । तत्रावयवत्वेन रूपितानां प्रियमोदप्रमोदानन्दानामाश्रयतया अखण्डरूपमानन्दमयं "ब्रह्म पुच्छं प्रतिष्ठा" इत्युच्यते।यदि चानन्दमयादन्यद्ब्रह्माभविष्यत्, ___ 'तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्म'इत्यपि निरदेक्ष्यत। नचैवं निर्दिश्यते। एतदुक्तं भवति- ६"ब्रह्मविदामोति परम्"इति प्रकान्तं ब्रह्म १० "सत्यं ज्ञानमनन्तं ब्रह्म"इतिलक्षणतस्सकलेतरव्यावृत्ताकारं प्रतिपाद्य तदेव १ "तस्माद्वा एतस्मादात्मनः" इत्यात्मशब्देन निर्दिश्य तस्य सर्वान्तरत्वेनाऽत्मत्वं व्यञ्जयद्वाक्यमन्नमयादिषु तत्तदन्तरतया आत्मत्वेन १. नायं वाक्यानुप्वीनिर्देश:, किन्तु अर्थ. ३ .ते. आन. ३॥ ४. तै. आ. ४॥ कथनमात्रमिति वा, अन्नरसमयः...पुरुष: ५. तें. आन.५.२॥ ६. तै.आन.१।। इति वा पाठ: स्वीकर्तव्यः; तत्र एतादृशवाक्या- ७. ब्रह्मविदाप्नोति परम्” इति. पा॥ नुपलब्धेरिति॥ ८. तै.आन.५॥ ९. तै.आन, १, अनु।। २.ते .आन. २. अनु॥ १०. ११. ते. आन. १॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy