________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] आनन्दमयाधिकरणम्.
१७३ निखिलध्य प्रत्यनीकनिरतिशयानन्दं ब्रह्मेति प्रतिपाद्यते
आनन्दमयोऽभ्यासात्।१।१।१३॥ तैत्तिरीया अधीयते--२ “स वा एष पुरुषोऽन्नरसमयः" इति प्रकृत्य ३ "तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽनन्दमयः" इति । तत्र सन्देहः--किमयमानन्दमयो बन्धमोक्षभागिनः प्रत्यगात्मनो जीवशब्दाभिलपनीयादन्यः परमात्मा; उत स एव-इति ॥
किं युक्तम् ? प्रत्यगात्मेति। कुतः १४"तस्यैष एव शारीर आत्मा" इत्यानन्दमयस्य शारीरत्वश्रवणात् शारीरो हि शरीरसम्बन्धी जीवात्मा ॥
ननु च जगत्कारणतया प्रतिपादितस्य ब्रह्मणः सुखप्रतिपत्त्यर्थमन्नमयादीननुक्रम्य तदेव जगत्कारणमानन्दमय इत्युपदिशति ; जगत्कारणं च ५“तदैक्षत" इतीक्षणश्रवणात्सर्वज्ञस्सर्वेश्वर इत्युक्तम् ॥
सत्यमुक्तम् स तु जीवानातिरिच्यते-६ “अनेन जीवेनाऽत्मनाऽनुप्रविश्य"७"तत्त्वमसि श्वेतकेतो"इति कारणतया निर्दिष्टस्य जीवसामानाधिकरण्यनिर्देशात्। सामानाधिकरण्यं ह्येकत्वप्रतिपादनपरम् यथा सोऽयं देवदत्तः' इत्यादौ । ईक्षापूर्विका च सृष्टिश्चेतनस्य जीवस्योपपद्यत एव। अतः "ब्रह्मविदामोति परम्" इति जीवस्याचित्संसर्गवियुक्तं स्वरूपं प्राप्यतयोपदिश्यते। अचिद्वियुक्तस्वरूपस्य लक्षणमिदमुच्यते... ९"सत्यं ज्ञानमनन्तं ब्रह्म" इति । तद्रपप्राप्तिरेव हि मोक्षः। १० "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरंवावसन्तंनप्रियाप्रिये स्पृशतः" इति । अतो जीवस्याविद्यावियुक्तं स्वरूपं प्राप्यतया प्रक्रा१. प्रत्यनीकं निरतिशया, पा ॥
६. छा. ६. ३. २॥ २. ते. आन.१. अनु॥ ३.ते.आन.५-२॥ : ७. छा. ६. ८. ७॥ ४, ते. आन. ५. अनु।।
८. ९. ते. आन. १॥ ५. छा. ६. २. ३॥
१०. छा. ८. १२. १॥
For Private And Personal Use Only