________________
Shri Mahavir Jain Aradhana Kendra
१७२
www.kobatirth.org
शारीरकमीमांसाभाष्ये
गतिसामान्यात् । १ । १ । ११ ॥
इतरोपनिषद्गतिसामान्यादस्यां चोपनिषदि न प्रधानं कारणं विवक्षितम् । इतरासु चोपनिषत्सु – १" यस्सर्वशस्सर्ववित् तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते " २" पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " ३" स कारणं करणाधिपाधिपः " ४" आत्मनि खल्वरे विदिते सर्वमिदं विज्ञातं भवति" ५" तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यद्यग्वेदः” ६" पुरुष एवेदं सर्व यद्भूतं यच्च भव्यम्” ७" तस्माद्विराडजायत” "आत्मा वा इदमेक एवाग्र आसीत् ... से इमाल्लोकानसृजत " ९" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः १० "एको ह वै नारायण आसीत्... स एकाकी न रमेत" इति सर्वशः पुरुषोतम एव कारणतया प्रतिपाद्यते । अस्याश्च तद्गतिसामान्यादत्रापि स एव कारणतया प्रतिपादनमर्हतीति च न प्रधानम् ॥ ११ ॥
५. बृ. ६ ५. ११;
४.४. १०॥
श्रुतत्वाच्च । १।१।१२ ॥
श्रुतमेव हास्यामुपनिषदि - ११ "आत्मत एवेदं सर्वम्" इति। अतश्च १२"सदेव सोम्य" इत्यादिजगत्कारणवादिवेदान्तवेद्यं न प्रधानम्; सर्वशं सत्यसङ्कल्पं परमेव ब्रह्मेति स्थितम् ॥ १२ ॥
इति श्रीवेदान्तदीपे ईक्षत्यधिकरणम् ॥ ५ ॥
६. पुरुषसू . २॥ ७. पुरुषसू ॥
Acharya Shri Kailassagarsuri Gyanmandir
-
१. मुण्ड. १ १.९ ॥ २. श्वे. ६.८॥ ८. ऐतरेय. १. १. १॥
३. वे. ६- ९॥
४. बृ. ६.५, ६॥
९. तै. आन. १ ||
१०. महोपनिषदि . १. अ. १॥
११. छा. ७-२६. १॥
१२. छा. ६.२-१॥
( श्री शारीरकमीमांसाभाष्ये आनन्दमयाधिकरणम् || ६ || )
एवं जिज्ञासितस्य ब्रह्मणश्चेतनभोग्य भूतजडरूपसत्त्वरजस्तमोमयप्रधानाध्यावृत्तिरुक्ता ; इदानीं कर्मवश्यात् त्रिगुणात्मकप्रकृतिसंसर्गनिमितनानाविधानन्तदुःखसागरनिमज्जनेनाशुद्धाच्छुद्धाच्च प्रत्यगात्मनोऽन्य
सुबाल. २ १ ॥
[अ. १.
For Private And Personal Use Only
ܕܕ