SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पा. १.] www.kobatirth.org ईक्षत्यधिकरणम्. गौणश्चेन्नात्मशब्दात् । १।१।६॥ १" तत्तेज ऐक्षत” इत्यचेतनगतगौणेक्षणसाहचर्यात् २ " तदैक्षत' इत्यत्र ई - क्षतिगण इति चेन्न, आत्मशब्दात्, सच्छब्दाभिहिते ईक्षितरि३" ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा” इति श्रूयमाणाश्चेतनवाचिनः आत्मशब्दादयमीक्षतिमुख्य एवेति प्रतीयते । ३" ऐतदात्म्यमिदं सर्वम्" इति तेजः प्रभृतीनामपि तदात्मकत्वावगमात् तेजः प्रभृतीक्षणमपि मुख्यमेवेत्यभिप्रायः ॥ ६ ॥ तन्निष्टस्य मोक्षोपदेशात् ॥ ११॥७॥ Acharya Shri Kailassagarsuri Gyanmandir १, २. छा. ६.२.३॥ ३. छा. ६. ८. ७॥ ४. छा. ६. १४.२ ॥ इतश्च सच्छन्दाभिहितं न प्रधानम् । अपि तु परमेव ब्रह्म । ३ 'तत्त्वमसि” इति सदात्मकतया प्रत्यगात्मानुसन्धाननिष्टस्य ४ " तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति "मोक्षोपदेशात्तत्कारणं परमेव ब्रह्म ॥ ७ ॥ हेयत्वावचनाच्च।१।१।८॥ यदि प्रधानमिह कारणतया विवक्षितम्, तदा तस्य मोक्षविरोधित्वाद्धेयत्वमुच्येत । न चोच्यते । अतश्च न प्रधानम् ॥ ८ ॥ प्रतिज्ञाविरोधात् । १।१॥९॥ प्रधानवादे प्रतिज्ञा च विरुध्यते । ६ "येनाश्रुतं श्रुतम्" इति वक्ष्यमाणकारणविज्ञानेन चेतनाचेतनमिश्रकृत्स्त्रप्रपञ्चज्ञानं हि प्रतिज्ञातम् । चेतनांश प्रति प्रधानस्याकारणत्वात्, तज्ज्ञानेन चेतनांशो न ज्ञायत इति न प्रधानं कारणम् ॥ स्वाप्ययात् । १।१।१०॥ ७" स्वमपीतो भवति... सता सोम्य तदा सम्पन्नो भवति" इति जीवस्य सुषुप्तस्य स्वाप्ययश्रुतेः । स्वकारणे ह्यप्ययः स्वाप्ययः । जीवं प्रति प्रधानस्याकारणत्वात्स्वाप्ययश्रुतिर्विरुध्यते । अतश्च न प्रधानम् । अपि तु ब्रह्मैव ॥ १० ॥ १७१ ५. मोक्षोपदेशात् ॥ ७ ॥ पा । ६. छा. ६. १.३॥ ७. छा. ६, ८.१ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy