________________
Shri Mahavir Jain Aradhana Kendra
पा. १.]
www.kobatirth.org
ईक्षत्यधिकरणम्.
गौणश्चेन्नात्मशब्दात् । १।१।६॥
१" तत्तेज ऐक्षत” इत्यचेतनगतगौणेक्षणसाहचर्यात् २ " तदैक्षत' इत्यत्र ई - क्षतिगण इति चेन्न, आत्मशब्दात्, सच्छब्दाभिहिते ईक्षितरि३" ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा” इति श्रूयमाणाश्चेतनवाचिनः आत्मशब्दादयमीक्षतिमुख्य एवेति प्रतीयते । ३" ऐतदात्म्यमिदं सर्वम्" इति तेजः प्रभृतीनामपि तदात्मकत्वावगमात् तेजः प्रभृतीक्षणमपि मुख्यमेवेत्यभिप्रायः ॥ ६ ॥
तन्निष्टस्य मोक्षोपदेशात् ॥ ११॥७॥
Acharya Shri Kailassagarsuri Gyanmandir
१, २. छा. ६.२.३॥
३. छा. ६. ८. ७॥
४. छा. ६. १४.२ ॥
इतश्च सच्छन्दाभिहितं न प्रधानम् । अपि तु परमेव ब्रह्म । ३ 'तत्त्वमसि” इति सदात्मकतया प्रत्यगात्मानुसन्धाननिष्टस्य ४ " तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति "मोक्षोपदेशात्तत्कारणं परमेव ब्रह्म ॥ ७ ॥
हेयत्वावचनाच्च।१।१।८॥
यदि प्रधानमिह कारणतया विवक्षितम्, तदा तस्य मोक्षविरोधित्वाद्धेयत्वमुच्येत । न चोच्यते । अतश्च न प्रधानम् ॥ ८ ॥
प्रतिज्ञाविरोधात् । १।१॥९॥
प्रधानवादे प्रतिज्ञा च विरुध्यते । ६ "येनाश्रुतं श्रुतम्" इति वक्ष्यमाणकारणविज्ञानेन चेतनाचेतनमिश्रकृत्स्त्रप्रपञ्चज्ञानं हि प्रतिज्ञातम् । चेतनांश प्रति प्रधानस्याकारणत्वात्, तज्ज्ञानेन चेतनांशो न ज्ञायत इति न प्रधानं कारणम् ॥
स्वाप्ययात् । १।१।१०॥
७" स्वमपीतो भवति... सता सोम्य तदा सम्पन्नो भवति" इति जीवस्य सुषुप्तस्य स्वाप्ययश्रुतेः । स्वकारणे ह्यप्ययः स्वाप्ययः । जीवं प्रति प्रधानस्याकारणत्वात्स्वाप्ययश्रुतिर्विरुध्यते । अतश्च न प्रधानम् । अपि तु ब्रह्मैव ॥ १० ॥
१७१
५. मोक्षोपदेशात् ॥ ७ ॥ पा ।
६. छा. ६. १.३॥
७. छा. ६, ८.१ ॥
For Private And Personal Use Only