________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
ईक्षत्यधिकरणम्.
१६७
भ्युपगन्तव्याः । शक्तिमत्त्वं च कार्यविशेषानुगुणत्वम्; तच्च कार्यविशेषैकनिरूपणीयम् ; कार्यविशेषस्य निष्प्रमाणकत्वे तदेकनिरूपणीयं शक्तिमत्त्वमपि निष्प्रमाणकं स्यात् । किञ्च निर्विशेषवस्तुवादिनो वस्तुत्वमपि निष्प्रमाणम् । प्रत्यक्षानुमानागमस्वानुभवाः सविशेषगोचरा इति पूर्वमे - वोक्तम् । तस्माद्विचित्रचेतनाचेतनात्मकजगद्रोण ?" बहु स्याम् " इतीक्षणक्षमः पुरुषोत्तम एव जिज्ञास्य इति सिद्धम् ॥ १२ ॥
इति श्रीशारीरकमीमांसाभाष्ये ईक्षत्यधिकरणम् ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे ईक्षत्यधिकरणम् ॥ ५ ॥ ),
तत्र तावत्प्रधानं वेदान्तप्रतिपादनानर्ह मित्याह
३. छा. ६-२-३॥ वस्तुनि पा||
ईक्षतेर्नाशब्दम् । १।१।५ ॥
अशब्दम् - आनुमानिकं प्रधानम् । तत् वेदान्तवेद्यम् नः कुतः ? ईक्षतेः २" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् " इति प्रस्तुतजगत्कारणव्यापारवाचिनः ईक्षतेर्धातोदश्रवणात्- 'तदैक्षत बहु स्याम्" - इति ॥ ५ ॥
*
गौणश्चेन्नात्मशब्दात् । १।१।६ ॥
३" तत्तेज ऐक्षत" ४ इत्यादिषु अचेतनेऽपि वस्तुनि ईक्षतिश्श्रूयते । तत्र गौण इति चेत्-नैतदुपपद्यते, प्रस्तुते सच्छन्दवाच्ये श्रूयमाणाश्चेतनवाचिनः आत्मशब्दात् । ६“स आत्मा तत्त्वमसि श्वेतकेतो” इति ह्युत्तरत्र श्रूयते । तेज:प्रभृतिष्वपि न गौणमीक्षणम् । तेजःप्रभृतिशब्दैरपि तत्तच्छरीरकं ब्रह्मवाभिधीयते, ७" अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति ब्रह्मात्मकजीवानुप्रवेशादेव सर्वस्य वस्तुनो नामरूपभाक्त्वात् ॥ ८" तत्सृष्ट्वा । तदेवानु१. छा. ६-२-३॥ २. छा. ६-२-१॥ | त्रापि प्रधान एवेक्षतिगण इति चेत्, पा॥
७. छा. ६-३-२॥
४. इत्याद्यचेतनेsपि - ५. स हि गौण: ;
एवम
६. छा. ६-८-७॥ ८. तै. आ. ६ ॥
For Private And Personal Use Only