________________
Shri Mahavir Jain Aradhana Kendra
इतश्व न प्रधानम् -
पा. १.]
ईशत्यधिकरणम्.
१६५
१" आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति । स इमाल्लोकानसृजत " २" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः । आकाशाद्वायुः। वायोरग्निः । अग्नेरापः। अद्भ्यः पृथिवी " ३" तस्यह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः" इत्यादिसृष्टिवाक्यानां या गतिः प्रवृत्तिः, तत्सामान्यात् तत्समानार्थत्वादस्य; तेषु च सर्वेषु सर्वेश्वरः कारणमवगम्यते । तस्मादत्रापि सर्वेश्वर एव कारणमिति निश्चीयते ॥ ११ ॥
www.kobatirth.org
श्रुतत्वाच्च । १ । १ । १२ ॥
५.
श्रुतमेव स्यामुपनिषदि अस्य सच्छन्दवाच्यस्य आत्मत्वेन नामरूपयोर्व्याकर्तृत्वं सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वाधारत्वम्, अपहतपाप्मत्वादिकं, सत्यकामत्वं सत्यसङ्कल्पत्वञ्च - ४" अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” “सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः " ६ "ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा"७" यच्चास्येहास्ति यच्च नास्ति सर्व तदस्मिन्समाहितम् । तस्मिन् कामास्समाहिताः " ९ एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति ।।
१. ऐन - १. अ- १. खं ।।
२. तै- आनं - १. अनु।।
Acharya Shri Kailassagarsuri Gyanmandir
तथाच श्रुत्यन्तराणि १० " न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् |स कारणं करणाधिपाधिपो न चास्य कश्चिज्ज
३. सुबा. २॥
४. छां - ६. प्र-३. खं-२ ॥
५, ६. छां - ६. प्र-८. खं. ६-७॥
७. छ- ८. प्र- १. खं - ३-५ ॥
८. अस्मिन् पा॥
९. छा. ८-१-५॥
For Private And Personal Use Only
१०. वे. ६. अ - ९ ॥