SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६४ [म. १. इव नामरूपपरिष्वङ्गाभावात् केवलसच्छन्दाभिधेयमिति १" सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति" इत्युच्यते । तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात् २ "प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नाऽन्तरम्" इत्युच्यते । आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदयः । सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्तः पुनरपि र जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते -- ४" यदा' सुप्त - स्स्वयं न किञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति "८" तस्माद्वा ९ आत्मनः प्राणा यथायथं विप्रतिष्ठन्ते"; ११ तथा - १२" त इह व्याघ्रो सिंहो वा वृको वा वराहो वा देशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति” इति च । तथा सुषुप्तं जीवं * “प्राज्ञेनाऽत्मना सम्परिष्वक्तः " इति च वदति ॥ १ शारीरकमीमांसाभाष्ये १. छां - ६. प्र ८, ख - १॥ २. बृ- ६. अ-३. ब्रा - २१॥ ३. जागरण. पा॥ ४. कौषीतकी, ४. अ- १९ ॥ तस्मात् सच्छन्दवाच्यः परं ब्रह्म सर्वज्ञः परमेश्वरः पुरुषोत्तम एव । तदाह वृत्तिकारः ""सता सोम्य तदा सम्पन्नो भवति " इति, सम्पत्यसम्पत्तिभ्यामेतदध्यवसीयते " प्राज्ञेनाऽत्मना सम्परिष्वक्तः" इति चाह - इति ॥ १० ॥ इतश्च न प्रधानम्- Acharya Shri Kailassagarsuri Gyanmandir गतिसामान्यात् । १।१॥११॥ ७. कौषी. ४. अ- १९॥ ८. एतस्मादात्मनः, एतस्माद्वा आत्मनः पा|| ९. यथायतनं पा|| १०. यथा. पा।। ११. छां ६. प्र ९. ख-३॥ १२. सिंहोवा वृकोवायाद्भवन्ति तथाभ. पा।। १३. तै. आनं-१ - अनु|| ५. सुषुप्तः. पा॥ ६. कथश्वन. पा।। ६. अथहास्मिन् पा।। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy