________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५२
शारीरकमीमांसाभाष्ये
(अ. १.
कामान् ” १" ज्ञाज्ञौ द्वावजावीशनीशौ ” २" क्रियागुणैरात्मगुणैश्च तेषां संयोग हेतुरपरोऽपि दृष्टः " ३" प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः " ४" स कारणं करणाधिपाधिपः " ५" तयोरन्य: पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचातशीति " ६" य आत्मनि तिष्ठन् " " प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद "..." प्राज्ञेनाऽत्मनाऽन्वारूढः उत्सर्जन्याति " ८" तमेव विदित्वाऽतिमृत्युमेति" इत्यादिभिर्भेदश्रवणाच्च, जीवपरयोर्भेदाभेदाववश्याश्रयणीयौ, तत्र १ " ब्रह्म वेद ब्रह्मैव भवति" इत्यादिभिर्मोक्षदशायां जीवस्य ब्रह्मस्वरूपापतिव्यपदेशात् । १०" यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् " इति तदानीं भेदेनेश्वरदर्शननिषेधाच्चाभेदस्स्वाभाविक इत्यवगम्यते । ननु च ११" सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता " इति सहश्रुत्या तदानीमपि भेद: १२ प्रतीयते । वक्ष्यति च १३ " जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ” *“ भोगमात्रसाम्यलिङ्गाच्च " इति । नैतदेवम् १४" नान्योऽतोऽस्ति द्रष्टा " इत्यादिश्रुतिशतैरात्मभेदप्रतिषेधात् । *" सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति सर्वैः कामैस्सह ब्रह्माश्नुते - सर्वगुणान्वितं ब्रह्माश्नुत इत्युक्तं भवति । अन्यथा ब्रह्मणा सहेत्यप्राधान्यं ब्रह्मणः प्रसज्येत। " जगद्व्यापारवर्जम्" इत्यत्र मुक्तस्य भेदेनावस्थाने सत्यैश्वर्यस्य न्यूनताप्रसङ्गो वक्ष्यते, अन्यथा " संपद्याविर्भावस्स्वेनशब्दात् " इत्यादिभिर्विरोधात् । तस्मादभेद एव
*
१. श्वे. १ - अ, ९ ॥ २. वे. ५-अ १२॥
३. श्वे, ६-१६॥
४. वे. ६-अ. ९॥
५ वे. ४- अ. ६ ॥ ६. बृ. ५- अ. ७-ब्रा, २२. माध्यन्दिनपाठः ॥
७. ब्रु. ६-अ. ३ - बा. २१, ३५॥
Acharya Shri Kailassagarsuri Gyanmandir
८, वे. ३. अ. ८॥
११. तै- आ
९. मुण्ड. ३. भु. २ ख ९॥ १०. बृ-४. अ-४. ब्रा - १४॥ १. अनु ॥ १२. प्रतीयते इति पा * १३. शारी- ४. अ-४. पा-१७. २१.१ ॥ १४. बु- ५. अ-७ वा २३ ॥
For Private And Personal Use Only