SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३८ वेदान्तदीपे धर्म्ययुक्तदोषगन्धप्रसङ्गः । यत्तु निमित्तोपादानयोरैक्यमाकाशादेनिरवयवद्रव्यस्य कार्य त्वं चानुपलब्धम् अशक्यप्रतिपादनमित्युक्तम् ; तदप्यविरुद्धमिति ४ प्रकृतिश्च प्रतिज्ञादृष्टान्तनुपरोधात्" "न वियदश्रुतेः" इत्यत्र प्रतिपादयिष्यते । अतः प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वात् ६ "यतो वा इमानि भूतानि " इति वाक्यमुक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् || इति श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥ ( वेदान्तसारे शास्त्रयोनित्वाधिकरणम् || ३ || ) → शास्त्रयोनित्वात् । १।१॥३॥ एवं चिदचिद्वस्तुशरीरतया तद्विशिष्टस्य ब्रह्मण एव जगदुपादानत्वं निमित्तत्वञ्च नानुमानगम्यमिति शास्त्रैकप्रमाणकत्वात्तस्य। *" यतो वा इमानि भूतानि” इत्यादिवाक्यम्, निखिलजगदेक कारणं ९ ब्रह्मैव बोधयत्येवेति सिद्धम् ॥ इति वेदान्तसारे शास्त्रयोनित्वाधिकरणम् ॥ ३॥ - ( वेदान्तदीपे शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥ )-~~ शास्त्रयोनित्वात् । १।१॥३॥ *" यतो वा इमानि " इत्यादिवाक्यमेव विषयः । तत्किं जगत्कारणे ब्रह्मणि प्रमाणम् ? उत नेति संशयः । नैतत्प्रमाणमिति पूर्वः पक्षः । अनुमानसिद्धब्रह्मविषयत्वात् । प्रमाणान्तराविषये हि शास्त्रं प्रमाणम् । जगतस्सावयवत्वेन कार्यत्वात् कार्यस्य स्वोपादानोपकरणसम्प्रदानप्रयोजनाद्यभिज्ञकर्तृकत्वात्, जगन्निर्माणकार्यचतुरः कर्मपरवशपरिमितशक्त्यादिक्षेत्रज्ञविलक्षणस्सर्वज्ञस्स , १. निमित्तोपादानैक्यं. पा ॥ २. त्वमनु. पा ॥ ३. तदविरुद्ध. पा।। ४. शारी. १ - अ. ४- पा. २३ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [अ. १. ५. शारी. २ - अ. ३ - पा.१ ॥ *६. तै. भृगु. १ - अनु ।। ७. इत्यादिवाक्य. पा।। ८. शास्त्रैकवेद्यम्.पा ।। ९. ब्रह्म अवगमयत्येवेति पा ॥
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy