SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( वेदान्तदीपे जन्माद्यधिकरणम् )--- जन्माद्यस्य यतः।१।१।२॥ तैत्तिरीयके १“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिशासख । नब्रह्म" इत्येतद्वाक्यं विषयः । किमेतजिज्ञास्यतया प्रतिज्ञातं ब्रह्म जगजन्मादिकारणतया लक्षणतः प्रतिपादयितुं शक्नोति न वेति संशयः। न शक्नौतीति पूर्वः पक्षः। कुतः? जगजन्मादीनामुपलक्षणतया विशेषणतया वा ब्रह्मलक्षणत्वासम्भवात्।उपलक्षणत्वे ह्युपलक्ष्यस्याऽकारान्तरयोगोऽपेक्षितःन चेह तदस्ति। अतः उपलक्षणत्वं न सम्भवति। विशेषणत्वेऽप्यनेकविशेषणविशिष्टतया अपूर्वस्यैकस्य र प्रतिपादकत्वं न सम्भवति । विशेषणानां ब्यावर्तकत्वेन विशेषणबहुत्वे ब्रह्मबहुत्वप्रसक्तेः । राद्धान्तस्तुएकस्मिन्नविरुद्धानां विशेषणानाम् अनेकत्वेऽपि श्यामत्वयुवत्वादिविशिष्टदेवदत्तवज्जगजन्मादिविशिष्टं ३ब्रह्मैकमेव विशेष्यं भवति । ४उपलक्षणत्वे जन्मादि. भिरुपलक्ष्यस्य ब्रह्मशब्दावगतबृहत्त्वाद्याकाराश्च सन्तीति जगजन्मादिकारणं ब्रह्मेति लक्षणतः प्रतिपादयितुं शक्नोति-इति । सूत्रार्थ:-अस्य विविधविचित्रभोक्तृभोग्यपूर्णस्य जगतः, यतः जन्मादि, तब्रह्मेति प्रतिपादयितुं शक्रोत्येतद्वाक्यम्-इति ॥ इति वेदान्तदीपे जन्माद्यधिकरणम् ॥ २ ॥ .....( श्रीशारीरकमीमांसाभाष्ये शास्त्रयोनित्वाधिकरणम् )... जगजन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तदयुक्तम् । तद्धि न वाक्यप्रतिपाद्यम् । अनुमानेन सिद्धरित्याशङ्कयाह शास्त्रयोनित्वात्। १।१॥३॥ शास्त्रं यस्य योनिः कारणं प्रमाणम् , तच्छास्त्रयोनि । तस्य भावश्शास्त्रयोनित्वम् । तस्मात् ब्रह्मज्ञानकारणत्वात् शास्त्रस्य, तद्योनित्वं १. तै. भृ. १. ३. ब्रह्मैकमेव भवति, पा. २. प्रतिपादनं त. पा. ४. उपलक्षणत्वेऽपि जन्मादि. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy