________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. तै. भृ. १. १.
२. छा. ६.२.१.
* ३. छा, ६.२.३. ४. माध्यन्दिनपाठे.
17
जन्माद्यधिकरणम्
पा. १.]
१२९
शरीरतया तदात्मभूतमेव ब्रह्म, कदाचिदविभक्तनामरूपचिदचिद्वस्तुशरीरं तत्कारणावस्थम्, कदाचिच्च विभक्तनामरूपचिदचिद्वस्तुशरीरं तत्कार्यावस्थं ब्रह्न सर्वदा चिदचिद्वस्तुशरीरतया तद्विशिष्टत्वेऽपि ब्रह्मणः परिणामित्वापुरुषाश्रयत्वे शरीरभूतचेतनाचेतनवस्तुगते । आत्मभूतं ब्रह्म सर्वदा निरस्तनिखिलदोषगन्धानवधि कातिशयासङ्घयेयज्ञानानन्दाद्यपरिमितोदार गुणसागरमवतिष्ठतइति ब्रह्मैव जगन्निमित्तमुपादानञ्चेति १ यतो वा इमानि " इत्यादिवाक्यं प्रतिपादयत्येवेति' जन्माद्यस्य यतः तत् ब्रह्म' इति सुष्ठक्तम् । २" सदेव सोम्येदमग्रआसीत्, एकमेवाद्वितीयम् " ३" तदैक्षत बहु स्यां प्रजायेय " इति । अ स्यचायमर्थः - ४ " यस्यात्मा शरीरम् " ५ " यस्याक्षरं शरीरम्, यस्य पृथिवी शरीरम्, यस्याव्यक्तं शरीरम् । एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः " इत्यादिश्रुतेः ब्रह्मणः सर्वदा चिदचिद्वस्तुशरीरकत्वात् सदेवेदमिदानीं स्थूलचिचिद्वस्तुशरीरकत्वेन विभक्तनामरूपम् अग्रे प्रलयकाले, सूक्ष्मदशापन्नचिचिद्वस्तुशरीरतया नामरूपविभागानईमेकमेवासीत् । ६खयमेव ब्रह्म सर्वज्ञं सर्वशक्ति निमित्तान्तरानपेक्षमद्वितीयञ्चातिष्ठत् । "" तदैक्षत बहु स्यां प्रजायेय" इति तन्नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरकतया एकमेवावस्थितं नामरूपविभागार्हस्थूलदशापत्त्या बहुप्रकारं स्यामिति उपेक्षत। 'स्यां, प्रजायेय' इति व्यष्टिसमष्टिव्यपदेशः । चिदचितोः परस्य च प्रलयकालेऽपि व्यवहारानहसूक्ष्मभेदः ८ सर्ववेदान्तिभिरभ्युपगतः, अविद्याकृतभेदस्य उपाधिकृतभेदस्य च अनादित्वाभ्युपगमात् । यांस्तु विशेषः - ब्रह्मवाशम् उपाधिसम्बद्धं चेति सर्वश्रुतिस्मृतिन्यायविरोधोऽन्येषाम् तदभावादविरोधश्चास्माकम् - इति ॥
इति वेदान्तसारे जन्माद्यधिकरणम् ॥ २ ॥
"
ܕ
Acharya Shri Kailassagarsuri Gyanmandir
५. सुबालो. ७. ख.
६. स्वयमेव सर्वज्ञ. पा.
७. ऐक्षतेतिचिदचिदतो:. पा. ८. सर्वेर्वेदान्तवादिभिरभ्युपेतः. पा.
For Private And Personal Use Only