________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] जन्माघधिकरणम्.
१२७ १'कर्ता शास्त्रार्थवत्त्वात् ' २ 'उपादानाद्विहारोपदेशाच' ३" व्यपदेशाच्च कियायां न चेनिर्देशविपर्ययः" ४"उपलब्धिवदनियमः" ५ "शक्तिविपर्ययात्" ६"समाध्यभावाच्च"७ "यथा च तक्षोभयथा" इत्यात्मन एव शुभाशुभेषु कर्मसु कर्तृत्वम्,प्रकृतेरकर्तृत्वम्,प्रकृतेश्च कर्तृत्वे तस्यास्साधारणत्वेन सर्वेषां फलानुभवप्रसङ्गादिच प्रतिपादितम्। “परात्तु तच्छृतेः" १० "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयादिभ्यः” इत्यात्मन एव कर्तृत्वं परमपुरुषानुमतिसहकृतमित्युक्तम् । ११ "अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके" १२"मन्त्रवर्णात्" १३ "अपि स्मर्यते"१४"प्रकाशादिवत्तु नैवं परः'१५"स्मरन्ति च" इति १६"अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः” १७"क्षरन्त्वविद्या ह्यमृतन्तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः” १८"प्राज्ञेनाऽत्मना संपरिष्वक्तो न बाह्यकिञ्चन वेद नान्तरम्" १९" तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति"२०"ज्ञाशो द्वाव. जावीशनीशी" २१"पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति" २२"यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम्।तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति"२३“स कारणं करणाधिपाधिपो नचास्य कश्चिजनिता न चाधिपः”२४'यस्सर्वज्ञस्सर्ववित्'२५“पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलकिया च"२६"निष्कलं निष्क्रिय शान्तं निरवद्यं निर. अनम्"२७"नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" [नित्यानां चेतनानां यः एकः नित्यश्चेत२८नस्स कामान्विदधातीत्यर्थः]२९"पति विश्वस्याऽत्मेश्वरम्" इत्यादिषु प्रत्यगात्मनः परमात्मनश्च कर्मवश्यत्वेन शोचि
१. २. । ३, ४, ५, ६, ७, शारी. २-३. ३३, ३४, ३५, ३६, ३७, ३८,३९,
८. प्रसङ्गादिति प्रति. पा. ९.१०.११.१२.१३.१४,१५.शारी. २. ३. ४०, ४१, ४२, ४३, ४४, ४५, ४६..
१६. मुण्डक.३.१. २. १७. श्वे. उप. ५. १. १८. बृ. ६.३. २१. १९. मुण्डक. ३. १.१.
२०. श्वे, १. ९. २१. खे. १. ६. २२. मुण्डक. ३. १. ३. २३. श्वे. ६. ९. २४. मुण्ड. १.१. ९. २५. श्वे. ६. ८. २६. श्वे. ६. १९. २७. श्वे. ६. १३. २८. न: कामान् . पा. २९. ते. नारयणे. ६. ११. ३.
For Private And Personal Use Only