SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धेदान्तदीपे [अ.१. शरीरम्"१“य आत्मनि तिष्ठन्...यस्याऽत्मा शरीरं...य आत्मानमन्तरो यमयति"२" यस्याव्यक्तं शरीरं-यस्याक्षरं शरीरं यस्य मृत्युः शरीरम् ,एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" ३"अन्तः प्रविष्टश्शास्ताजनानां सर्वात्मा" इत्यादिश्रुत्यैवोपदिष्टमिति सूक्ष्मचिदचिद्वस्तुशरीरः परमास्मा कारणम् , स एव परमात्मा स्थूलचिदचिद्वस्तुशरीरः कार्यमिति कारणावस्थायां कार्यावस्थायां च चिदचिद्वस्तुशरीरकतया तत्प्रकारः परमात्मैव सर्वशब्दवाच्य इति परमात्मशब्देन सर्वशब्दसामानाधिकरण्यं मुख्यमेवोपपन्नतरम् । ४"अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" ५" तत्सृष्टा । तदेवानुप्राविशत् । तदनुप्रविश्यासच त्यञ्चाभवत् "६इत्यादिश्रुतिरेवेममर्थमुपपादयति । सर्वमात्मतयाऽनुप्रविश्य तच्छरीरत्वेन सर्वप्रकारतया स एव सर्वशब्दवाच्यो भवतीत्यर्थः। ७ "बहु स्याम्" इति बहुभवनसङ्कल्पोऽपि नामरूपविभागानहसूक्ष्मचिदचिद्वस्तुशरीरकतयैकधाऽवस्थितस्य विभक्तनामरूप चिदचिच्छरीरकतया बहुप्रकारताविषय इति (वेदवित्प्रक्रिया)॥ ये पुनः-निर्विशेषकूटस्थस्वप्रकाशनित्यचैतन्यमानं ब्रह्म ज्ञातव्यतयोक्तम्इति वदन्तिातेषां ९ "जन्माद्यस्य यतः" १० "शास्त्रयोनित्वात्" ११“तत्तु समन्वयात्” १२ "ईक्षते शब्दम्" इत्यादेः, १३ "जगद्यापारवर्ज प्रकरणादसन्निहितत्वाञ्च"१४"भोगमात्रसाम्यलिङ्गाच्च"१५"अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्" इत्यन्तस्य सूत्रगणस्य च ब्रह्मणो जगत्कारणत्वबहुभवनसङ्कल्परूपेक्षणाद्यनन्तविशेषप्रतिपादनपरत्वात्सर्व सूत्रजातम् ,सूत्रकारोदाहृताः-१६"यतो वा इमानि भूतानि जायन्ते" १७"तदैक्षत बहु स्यां प्रजायेयेति" इत्याद्यास्सर्वश्रुतयश्च न सङ्गच्छन्ते।अथोच्येत-१८"येनाश्रुतं श्रुतम्"इत्येकविज्ञानेन सर्वविज्ञानं प्रति१. बृ. ५-७-२२. १०. शारीर, १-१-३. २. सुबाल.७-ख.तुरीयातीतावधूतोप.१.च. ११. शारीर. १-१-४. ३. यजुरारण्यके. ३. प्रश्ने-११-अनु. १२. शारीर, १-१-५. ४. छा, ६-३-२. १३ शारीर. ४-४-१७. ५. ते, आ. ६-२. १४. शारि, ४-४-२१. ६. इति श्रुतिरेवमर्थमुप. पा. १५. शारीर. ४-४-२२. ७. तै. आ. ६-२. छा. ६-२-३. १६. ते. भृ. १. १. ८. चिदचिद्वस्तुशरी. पा. १७. छा. ६-२-३. ९. शारीर. १-१-२. १८. छा. ६-१-३. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy