SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * १. शारी. १-३-१८. २. शारी. १-३-४३. ३. शारी. १-३-४४. ४. शारी. २-१-२२. ५. शारी, ३-४-८. पा-१.] जिज्ञासाधिकरणम् "" १" उत्तराश्चेदाविर्भूतस्वरूपस्तु " २" सुषुप्त्युत्कान्त्योर्भेदेन" ३" पत्यादिशब्दे भ्यः " ४" अधिकं तु भेदनिर्देशात् " ५" अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात् ६" जगद्वयापारवर्ज प्रकरणादसन्निहितत्वाश्च " ७" भोगमात्रसाम्यलिङ्गाच्च ” इत्यादिभिः । नचाविद्याकृतमुपाधिकृतं वा भेदमाश्रित्यैते निर्देशाः, " इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च " ९" तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " १०" मुकेोपसृत्यव्यपदेशाच्च " " उत्तराच्चेदाविर्भूतस्वरूपस्तु” ११" सम्पद्याविर्भावस्स्वेनशब्दात् " +" जगद्व्यापारवर्ज प्रकरणादसनिहितत्वाच " +" भोगमात्रसाम्यलिङ्गाच्च " इति सर्वाविद्योपाधिविनिर्मुकमधिकृत्यैव भेदोपपादनात् । श्रुतिस्मृतिसूत्रेषु सर्वत्र भेदे निर्दिष्टे चिदचिदीश्वरस्वरूपभेदः स्वाभाविको विवक्षितइति निश्चीयते । १२" सर्वे खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत " १३" वाचाऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् " १४" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत” १५" सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः” १६" ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" १७" क्षेत्रक्षं चापि मां विद्धि” १८" तदनन्यत्वमारम्भणशब्दादिभ्यः" इति परस्य ब्रह्मणः कारणत्वम् कृत्स्नस्य चिदचिदात्मकप्रपञ्चस्य कार्यत्वम्, कारणात्कार्यस्यानन्यत्वं चोच्यमानमेवमेवोपपद्यते। सर्वावस्थस्य चिचिद्वस्तुनः परमात्मशरीरत्वम्, परमात्मनश्चाऽत्मत्वम्, १९" यः पृथिव्यां तिष्टन्... यस्य पृथिवी १६. शारी. ४-४-१७. +७. शारी. ४-४-२१. ८. गी. १४-२. www.kobatirth.org ९. मु. ३-१-३. १०. शारी. १-३-२. Acharya Shri Kailassagarsuri Gyanmandir ११. शारी. ४-४-१, १२. हा. ३-१४- १. १३. छा. ६-१-४. १४. छा. ६-२-१, ३. १५. छा. ६-८-६. १६. हा. ६-८-७. १७. गी. १३-२. १८. शारी. २-१-१५. १९. बृ. ५-७ ३. For Private And Personal Use Only ११५
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy