________________
Shri Mahavir Jain Aradhana Kendra
२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभान्ये
१" त्र्यात्मकत्वात्तु भूयस्त्वा" दिति तेनाभिधाभिदा ।। सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावादितिन्यायविदो विदुः ।।
भावे च नीवारग्रहणं व्रीहिभावतः । तदेव सदृशं तस्य यत्तद्दव्यैकदेशभाक् ॥ शुक्त्यादै रजतादेश्व भावः श्रुत्यैव बोधितः । रूप्यशुक्तयादि निर्देशभेदो भूयस्त्वहेतुकः ॥ रूप्यादिसदृशश्चायं शुत्यादिरुपलभ्यते । अतस्तस्यात्र सद्भावः प्रतीतेरपि निश्चितः || कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त यंशवर्जितः । रजतांश गृहीतोऽतो रजतार्थी प्रवर्तते ।। दोषहानौ तु शुक्यंशे गृहीते तन्निवर्तते । अतो यथार्थ रूप्यादिविज्ञानं शुक्तिकादिषु || बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते । शुक्तिभूयस्त्ववैकल्यसाकल्यग्रहरूपतः ॥ नातो मिध्यार्थसत्यार्थविषयत्वनिबन्धनः । एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थितिः ॥
स्वप्ने च प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्याः तत्तत्कालावसानाः तथाभूताचार्थास्सृज्यन्ते । तथा हि श्रुतिः स्वविषया ६" न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान्पथस्सृजते । न तत्राऽनन्दा मुदः प्रमुदो भवन्ति । अथानन्दान्मुदः प्रमुदस्सृजते । न तत्र वेशन्ताः पुष्करिण्यस्स्रवन्त्यो भवन्ति ।
१. शारी, ३. अ. १.पा. २. सू. २.दित्ये तेना.पा. ५. निर्देभ्यो. पा.
३. श्रुतिदर्शितम्, पा. ४. यद्यद्दव्येति. पा.
[अ. १.
For Private And Personal Use Only
६. बु. उप, ६. अ. ३. बा. १०.७. वेशान्ताः . पा.