________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२-२४] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । पुरन्सि-विशिष्टमैश्वर्यमनुभवन्ति दिव्याभरणकान्त्या सहजशरीरकात्या च दीप्यन्त इति सुराः, यदि वा सुष्ठ रान्ति-ददति प्रणतानामीप्सितमर्थ लवणाधिपसुस्थित इव वणजलधौ मार्ग जनार्दनस्येति सुराः-देवाः तेषामायुः सुरायुर्येन तेष्ववस्थितिर्भवति १ । नृणन्ति-निश्चिन्वन्ति वस्तुतत्वमिति नराः-मनुष्याः तेषामायुर्नरायुस्तद्भवावस्थितिहेतुः २ । “तिरि" ति प्राकृतस्वात् तिरोऽचन्ति-गच्छन्तीति तिर्यञ्चः, व्युत्पत्तिनिमित्वं चैतत् , प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, तततिरश्चामायुस्तिर्यगायुर्येनैतेषु स्थीयते ३ । नरान् उपलक्षणत्वात् तिरश्वोऽपि प्रभूतपापकारिणः कायन्तीव-आइयन्तीवेति' नरकाः-नरकावासास्तत्रोत्पन्ना जन्तवोऽपि नरकाः, नरको वा विद्यते येषां ते "अनादिभ्यः” (सि०७-२-४६) इति अप्रत्यये नरकास्तेषामायुर्नरकायुर्येन ते तेषु ध्रियन्ते । एतच्चायुर्हडिसदृशं भवति । तत्र हडि:-खोडकस्तेन सहशं तत्तुल्यम् , यथा हि राजादिना हडौ क्षिप्तः कश्चिच्चौरादिस्तलो निर्गमनमनोरथं कुर्वाणोऽपि विवक्षितं कालं यावत् तया ध्रियते, तथा नारकादिस्ततो निष्क्रमितुमना अपि तदायुषा भियत इति हडिसदृशमायुः । व्याख्यातं चतुर्विधं पञ्चममायुष्कर्म ॥
सम्प्रति षष्ठं नामकर्माभिधित्सुराह-"नामकम्म चित्तिसमं" इत्यादि । नामकर्म भवति 'चित्रिसमं' चित्रं कर्म तत् कर्तव्यतया विद्यते यस्य स चित्री-चित्रकरस्तेन समम्-सदृशं चित्रिसमम् । यथा हि चित्री चित्रं चित्रप्रकारं विविधवर्णकैः करोति, तथा वामकर्मापि जीवं नारकोऽयं तिर्यग्जातिकोऽयमेकेन्द्रियोऽयं द्वीन्द्रियोऽयमित्यादिव्यपदेशैरनेकधा करोतीति चित्रिसममिदमिति । एतच्चानेकभेदम् , कथम् ? इत्याह-"बायालतिनवइविहं तिउत्तरसयं च सत्तही" ति । अत्र विधाशब्दस्य प्रत्येकं योगाद् द्विचत्वारिंशद्विधम् , यद्वा त्रिनवतिविधम् , यदि वा व्युत्तरशतविधम् , अथवा सचषष्टिविधम् । चशब्दः समुच्चये व्यवहितसम्बन्धश्च, स च तथैव योजितः ॥ २३ ॥ अथ नामकर्मणो द्विचत्वारिंशतं भेदान् प्रचिकटयिषुराह
गइजाइतणुउवंगा, बंधणसंघायणाणि संघयणा ।
संठाणवन्नगंधरसफासअणुपुग्विविहगगई ॥ २४ ॥ इह नाम्नः प्रस्तावात् सर्वत्र गत्यादिषु नामेत्युपस्कारः कार्यः । तथाहि-गतिनाम जातिनाम तनुनाम उपाङ्गनाम (ग्रन्थाग्रम् १०००) बन्धननाम सङ्घातननाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनामेति । सत्र गम्यतेतथाविधकर्मसचिव वैः प्राप्यत इति गतिः-नारकादिपर्यायपरिणतिः, तद्विपाकवेद्या कर्मप्र.. कृतिरपि गतिः, सैव नाम गतिनाम १ । जननं जातिः-एकेन्द्रियादिशब्दव्यपदेश्येन पर्योयेण जीवानामुत्पतिः, तद्भावनिबन्धनभूतं नाम जातिनाम २ । तनोति-जन्तुरात्मप्रदेशान् विस्तारयति यस्यां सा तनुः, तज्जनकं कर्मापि तनुः, सैव नाम तनुनाम, शरीरनामेत्यर्थः ३ । "उवंग' त्ति उपलक्षणत्वाद अङ्गोपाङ्गनाम, तत्र “अौप व्यक्तिम्रक्षणगतिषु" इति धातोः अज्यन्ते-गर्भोत्पत्तेरारभ्य व्यक्तीभवन्ति जन्मप्रभृतेम्रक्ष्यन्ते चेत्यनानि शिरउरउदरादीनि वक्ष्यमाणवरूपाणि, तदवयवभूतान्यङ्गुल्यादीन्युपाङ्गानि, शेषाणि तु तत्प्रत्यवयवमूतान्यङ्गुलिषु ..१°ति नरकावासास्त ख० ग० रु० ॥
ICian
For Private and Personal Use Only