________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा 'इंदिय कसाय अवय, किरिया पण चउर पंच पणवीसा | जोगतिगं बायाला, आसवभेया इमा किरिया ॥ १३ ॥ काइय १ अहिगरणीयार, पाउसिया ३ पारितावणी किरिया४ । पाणइवाया५ऽऽरंभिय६, परिगहिया ७ मायवत्ती य ८॥ १४ ॥ मिच्छादसणवत्ती ९, अप्पञ्चक्खाण १० दिट्ठि ११ पुट्ठी य१२ । पाडुच्चिय १३ सामंतोवणीय १४ नेसत्थि १५ साहत्थी १६ ॥१५॥ आणवणि १७ वियारणिया १८, अणभोगा १९ अणवकंखपच्चइया २० । अन्नापओग २१ समुदाण२२, पिज्ज२३दोसे२४रियावहिया२५ ॥ १६ ॥
आश्रवतत्त्वम् ॥ भावण चरण परीसह, समिई जइधम्म गुत्ति बारस उ। पंच दुवीसा पण दस, तिय संवरभेय सगवन्ना ॥ १७ ॥
संवरतत्त्वम् ॥ बारसविहं तवो निजरा उ अहवा अकामसक्कामा । पयइठिईअणुभागप्पएसभेया चउह बंधो ॥ १८ ॥
. निर्जराबन्धतत्त्वे ॥ संतपयपरूवणया १, दवपमाणं च २ खित्त ३ फुसणा य ४ । कालो ५ अंतर ६ भागा ७, भाव ८ऽप्पबहू ९ नवह मुक्खो ॥ १९ ॥ जिण१अजिणरतित्थ३तित्था४, गिह५अन्न६सलिंग७थी८नर९नपुंसा१० । पत्तेय११संयबुद्धा१२, वि बुद्धबोहि१३२१४ऽणिका य१५ ॥ २० ॥
इति मोक्षतत्त्वम् । इत्युक्तं सझेपतो नवतत्त्वखरूपम् , विस्तरतस्तु श्रीधर्मरत्नटीकातोऽवसेयम् । तदेवं येन कर्मणाऽमूनि नव तत्त्वानि श्रद्दधाति तत् सम्यक्त्वम् , किंविशिष्टं ? "खइयाइबहुभेयं" ति क्षायिकमादौ येषां ते क्षायिकादयः, क्षायिकादयो बहवो मेदाः प्रकारा यस्य तत् क्षायिकादिबहुभेदम् । इहादिशब्दावेदकौपशमिकसाखादनक्षायोपशमिकग्रहणम् । एतद्व्याख्यानगाथा
१ इन्द्रियाणि कषायाः अवतानि क्रियाः पञ्च चलारः पञ्च पञ्चविंशतिः। योगत्रिकं द्वाचवारिंशदाश्रवमेदा इमाःक्रियाः॥१३॥ कायिक्यधिकरणिकी प्रादेषिकी पारितापनिकी क्रिया। प्राणातिपातिक्यारम्भिकी पारिप्र. हिकी मायाप्रत्ययिकी च ॥ १४ ॥ मिथ्यादर्शनप्रत्ययिकी अप्रत्याख्यानिकी दृष्टिकी स्पृष्टिकी च । प्रावित्यकी सामन्तोपनिपातिकी नैःशनिकी खाहस्तिकी ॥ १५॥ आनयनिकी विदारणिकाऽनाभोगिकी अनवकाङ्क्षाप्रत्ययिकी । अन्यप्रायोगिकी समुदानिकी प्रेमिकी द्वैषिकी ऐर्यापथिकी ॥ १६ ॥ भावनाः चरणानि परीषहाः समित. यः यतिधर्माः गुप्तयः द्वादश तु । पञ्च द्वाविंशतिः पञ्च दश त्रिकं संवरमेदाः सप्तपञ्चाशत् ॥ १७ ॥ द्वादश विध तपो निर्जरा तु अथवा अकामसकामा । प्रकृतिस्थितिअनुभागप्रदेश मेदाचतुर्धा बन्धः ॥ १८॥ सत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्र स्पर्शना च । कालोऽन्तरभागौ भावाल्पबहुत्वे नवधा मोक्षः ॥ १९ ॥ जिनाजिनतीर्थातीर्था ग्रहान्यमलिंगमीनरनपुंसकाः । प्रत्येकखयंबुद्धा अपि बुद्धबोधितैकानेके (सिद्धाः) च ॥ २० ॥
For Private and Personal Use Only