________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४-१५] कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
बंधो ८ मुक्खो ९ य तहा, नव तत्ता हुति इय नेया॥६॥ एगविहदुविहतिविहा, चउहा पंचविहछविहा जीवा । .. चेयण श्वसइयरेहिं २, वेय३गई४करण५काएहिं६ ॥२॥ एगिदिय सुहुमियरा, बितिचउसन्नीअसन्निपंचिंदी। अपजत्ता पजत्ता, चउदसभेया अहव जीवा ॥ ३ ॥ पण थावर सुहुमियरा, परित्तवणसन्नऽसन्निविगलतिगं । इय सोलस अपजत्ता, पजत्ता जीव बत्तीसा ॥ ४... धम्माऽधम्माऽऽगासा, य दवदेसप्पएसओ तिविहा । गइठाणऽवगाहगुणा, कालो य अरूविणो दसहा ॥५॥ खंधा देस पएसा, परमाणू पुग्गला चउह रूवी। . जीवं विणा अचेयण, अकिरिया सबगय वोमं ॥ ६॥ कालो माणुसलोए, जियधम्माऽधम्म लोयपरिमाणा । सबे दवं इट्ठा, काल विणा अस्थिकाया य ॥ ७॥ . धम्माऽधम्माऽऽगासा, कालो परिणामिए इहं.भावे । .. उदयपरिणामिए पुग्गला उ सवेसु पुण जीवा ।। ८॥ जीवाजीवतत्त्वे ॥ तिरिनरसुराउ उच्चं, सायं परघायआयवुज्जोयं । जिणऊसासनिमाणं, पणिदिवइरुसभचउरंसं ॥९॥ तसदस चउवन्नाई, सुरमणुदुग पंचतणु उवंगतिगं । अगुरुलहु पढमखगई, बायाला पुन्नपगईओ ॥ १०॥ पुण्यतत्त्वम् ॥ नाणंतराय पण पण, नव बीए नियअसायमिच्छतं । थावरदस नरयतिगं, कसायपणवीस तिरियदुगं ॥ ११ ॥ चउजाई उवघायं, अपढमसंघयणखगइसंठाणा ।
वन्नाइअसुभचउरो, बासीई पावपगडीओ ॥ १२ ॥ पापतत्त्वम् ।।. चेतनत्रसेतरैर्वेदगतिकरणकायैः ॥ २॥ एकेन्द्रियाः सूक्ष्मेतरा द्वित्रिचतुःसंश्यसंक्षिपश्चिन्द्रियाः । अपर्याप्ताः पंर्याताश्चतुर्दशमेदा अथवा जीवाः ॥ ३ ॥ पञ्च स्थावराः सूक्ष्मेतराः प्रत्येकवनसंश्यसंज्ञिविकलत्रिकम् । इति षोडशापर्याप्ताः पर्याप्ता जीवा द्वात्रिंशत् ॥ ४ ॥ धर्माधर्माकाशाश्च द्रव्यदेशप्रदेशतस्विविधाः । गतिस्थानावकाशगुणाः कालश्चारूपिणो दशधा ॥ ५॥ स्कन्धा देशाः प्रदेशाः परमाणवः पुद्रलाश्चतुर्धा रूपिणः। जीवं विनाऽचे. तना अक्रियाः सर्वगतं व्योम ॥ ६॥ कालो मनुष्यलोके जीवधर्माऽधर्मा लोकपरिमाणाः । सर्वाणि द्रव्याणीष्टानि कालं विनाऽस्तिकायाश्च ॥ ७ ॥ धर्माऽधर्माऽकाशाः कालः पारिणामिके इह भावे । उदयपारिणामिके पुद्गलास्तु सर्वेषु पुनर्जीवाः ॥ ८॥ तिर्यग्नरसुरायुरुच्चैः (गोत्रं) सातं पराघाताऽऽतपोद्योतम् । जिनोच्छासनिर्माणं, पञ्चेन्द्रियवज्रर्षभचतुरस्रम् ॥९॥ त्रसदशकं चत्वारो वर्णादयः सुरमनुष्यद्विकं पञ्च तनव उपाङ्गंत्रिकम् । अगुरुलधु प्रथमखगतिर्द्विचत्वारिंशत्पुण्यप्रकृतयः ॥१०॥ज्ञानान्तरायाः पञ्च पञ्च नव द्वितीये नीचासातमिथ्यालम। स्थावरदशकं नरकत्रिक कषायपञ्चविंशतिस्तिर्य रिद्वकम् ॥ ११॥ चतस्रो जातय उपधातमप्रथमसंहननखगतिसंस्थानानि । वर्णाद्यशुभचतुष्कं वशीतिः पापप्रकृतयः ॥ १२ ॥
For Private and Personal Use Only