________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । ऐसिं परओ चउपणछसत्तअडनवयजोयणसएसु । हयकन्ना ५ गयकन्ना ६, गोकन्ना ७ सक्कुलीकन्ना ८ ॥ आयंसग ९ मिंढमुहा१०,अओमुहा११गोमुहा१२चउर दीवा । अस्समुहा १३ हत्थिमुहा१४, सिंहमुहा १५ तह य वग्धमुहा १६ ॥ तत्तो य अस्सकन्ना १७, हत्थि १८ अकन्ना य १९ कन्नपावरणा २० । उक्कामुह २१ मेहमुहा २२, विज्जुमुहा २३ विजुदंता य २४ ॥ घणदंत२५ लट्ठदंता २६, निगूढदंता य २७ सुद्धदंता य २८ ।
इय सिहरिम्मि वि सेले, अट्ठावीसंतरद्दीवा ।। उभयेऽपि मिलिताः षट्पञ्चाशत्सङ्ख्याः ।
ऐएसु जुगलधम्मी, धणुसय अठ्ठसिया परमरुवा । पल्लअसंखिज्जाऊ, गुणसीदिणऽवच्चपालणया ॥ . चउसठ्ठीपिट्टिकरंडमंडियंगा चउत्थभोई य।।
कप्पतरुपूरियासा, सुरगइगामी तणुकसाया ॥ शेषं सूत्रं स्पष्टम् ॥ कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिज्जइभागं, उक्कोसेण वि पलिओवमस्स असंखिज्जइभागं तीयं अणागयं च कालं जाणइ पासइ । तं चेव विउलमई अब्भहियतरागं जाणइ पासइ । (नन्दी पत्र १०८-२) जीतकल्पभाष्येऽप्युक्तम्
कालओ उज्जुमई उ, जहन्नउक्कोसए वि पलियस्स । भागमसंखिज्जइमं, अतीय ऐस्से व कालदुगे । जाणइ पासइ ते ऊ, मणिज्जमाणे उ सन्निजीवाणं ।
ते चेव य विउलमई, वितिमिरसुद्धे उ जाणेइ ॥ (गा० ८२-८३) भावतस्तु तत्पर्यायाश्चिन्तनानुगुणपरिणतिरूपा ऋजुमतेविषय इति । चिन्तनीयं तु मूर्तम१ एषां परतश्चतुःपञ्चषट्सप्ताष्टनवकयोजनशतेषु । हयकर्णः ५ गजकर्णः ६ गोकर्णः ७ शष्कुलीकर्णः ८ ॥ आदर्शमुखसमेण्ढमुखौ१० अयोमुखः ११ गोमुखः १२ चलारो द्वीपाः । अश्वमुखः १३ हस्तिमुखः १४ सिंहमु. खः १५ तथा च व्याघ्रमुखः १६॥ ततश्चाश्वकर्णः १७ हस्तिकर्णा १८ऽकर्णौ च १९ कर्णप्रावरणः २० । उल्कामुखः २१ मेघमुखः २२ विद्युन्मुखः २३ विद्युद्दन्तश्च २४ ॥ घनदन्तः २५ लटदन्तः २६ निगूढदन्तश्च २७ शुद्धदन्तश्च २८ । इति शिखरिण्यपि शेलेऽष्टाविंशतिरन्तरद्वीपाः ॥
२ एतेषु युगलधर्माणो धनुःशतान्यष्टोच्छ्रिताः परमरूपाः। पल्यासङ्ख्येयायुष एकोनाशीतिदिनापत्यपालनकाः ॥ चतुःषष्टिपृष्ठकरण्डकमण्डिताङ्गाश्चतुर्थभोजिनश्च । कल्पतरुपूरिताशाः सुरगतिगामिनस्तनुकषायाः ॥ ३ कालत ऋजुमतिर्जघन्येन पल्योपमस्यासङ्ख्येयभागम् , उत्कर्षेणापि पल्योपमस्यासत्ययभागमतीतमनागतं च कालं जानाति पश्यति । तदेव विपुलमतिरभ्यधिकतरकं जानाति पश्यति ॥ ४ कालत ऋजुमतिस्तु जघन्यत उत्कर्षतोऽपि पल्यस्य । भागमसङ्खयेयमतीते एष्यति वा कालद्विके ॥ जानाति पश्यति तांस्तु मन्यमानांस्तु संशिजीवानाम् । तानेव च विपुलमतिर्वितिमिरशुद्धांस्तु जानाति ॥ ५ एसे व क ख ग घ० ० ॥
For Private and Personal Use Only