SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ देवेंन्द्रसूरिविरचितस्वोपज्ञटी को पेतः ऐगपणा कोडी, पयाण नाणप्पवायपुवम्मि ५ । सच्चप्पयायपुबे ६, एगा पयकोडि छच्च पया ॥ aarti पकोडी, पुढे आयप्पवायनामम्मि ७ । कम्प्पवायपुत्रे ८, पयकोडी असिइलक्खजुया || पञ्चक्खाणभिहाणे ९, पुत्रे चुलसीइ पयसयसहस्सा । दसपयसहसजुया पयकोडी विज्जापवायम्मि १० ॥ कलाणनामधिजे ११, पुवम्मि पयाण कोडि छब्बीसा । छप्पन्नलक्खकोडी, पयाण पाणाउपुबम्मि १२ ॥ किरिया विसाल १३, नव पयकोडीउ बिंति समयविऊ । सिरिलोकबिन्दुसारे १४, सङ्घदुवालस य पयलक्खा ॥ अङ्गबाह्यश्रुतम् आवश्यकदशवैकालिकादि १४ इति ॥ ६ ॥ व्याख्यातं चतुर्दशधा श्रुतम् । सम्प्रति विंशतिधा श्रुतं व्याख्यानयन्नाह - - पज्जय१ अक्खर २५य३संघाया४ पडिवत्ति५ तह य अणुओगो६ । पाहुडपाहुड७पाहुड ८वत्थू ९ पुवा१० य ससमासा ॥ ७ ॥ पर्यायश्च अक्षरं च पदं च सङ्घातश्च पर्यायाक्षरपदसङ्घाताः । “पडिवत्ति" ति प्रतिपतिः, प्राकृतत्वात् लुप्तविभक्तिको निर्देशः । तथा च 'अनुयोगः' अनुगद्वारलक्षणः । प्राभृतप्राभृतं च प्राभृतं च वस्तु च पूर्वं च प्राभृतप्राभृतप्राभृतवस्तुपूर्वाणि । प्राकृतत्वाल्लिङ्गव्यत्ययः । यदाह पाणिनिः स्वप्राकृतलक्षणे – “लिङ्गं व्यभिचार्यपि " । 'चः समुच्चये । एते पर्यायादयः श्रुतस्य दश भेदाः कथम्भूताः ? इत्याह - " ससमास "त्ति समासः - संक्षेपो मीलक इत्यर्थः, सह समासेन वर्तन्ते ससमासास्ततश्च प्रत्येकं सम्बन्धः । तथाहि – पर्यायः पर्यायसमासः, अक्षरम् अक्षरसमासः, पदं पदसमासः, सङ्घातः सङ्घातसमासः, प्रतिपत्तिः प्रतिपत्तिसमासः, अनुयोगः अनुयोगसमासः, प्राभृतप्राभृतं प्राभृतप्राभृतसमासः, प्राभृतं प्राभृतसमासः, वस्तु वस्तुसमासः, पूर्वं पूर्वसंमास इति विंशतिधा श्रुतं भवतीति गाथाक्षरार्थः । भावार्थस्त्वयम्पर्यायो ज्ञानस्यांशो विभागः पलिच्छेद इति पर्यायाः । तत्रैको ज्ञानांशः पर्यायः, अनेके तु ज्ञानांशाः पर्यायसमासः । एतदुक्तं भवति – लब्ध्यपर्याप्तस्य सूक्ष्म निगोदजीवस्य यत् सर्वजघन्यं श्रुतमात्रं तस्मादन्यत्र जीवान्तरे य एकः श्रुतज्ञानांशोऽविभागपलिच्छेदरूपो वर्धते स पर्यायः १ । ये तु द्यादयः श्रुतज्ञाना विभागपलिच्छेदा नानाजीवेषु वृद्धा लभ्यन्ते ते समुदिताः पर्यायसमासः २ । अकारादिलब्ध्यक्षराणामन्यतरदक्षरम् ३ । तेषामेव व्यादिसमुदायोऽक्षरसमासः ४ । पदं Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [ गाथा १ एकपदोन कोटी पदानां ज्ञानप्रवादपूर्वे ५ । सत्यप्रवादपूर्वे ६ एका पदकोटी षट् च पदानि ॥ षडिंशतिः पदकोटी पूर्वे आत्मप्रवादनामनि ७। कर्मप्रवादपूर्वे ८ पदकोटी अशीतिलक्षयुता ॥ प्रत्याख्यानाभिधाने ९ पूर्वे चतुरशीतिः पदशतसहस्राणि । दशपदसहस्रयुक्ता पदकोटी विद्याप्रवादे १० ॥ कल्याणनामधेये ११ पूर्वे पदानां कोटिः षडूिंशतिः । षट्पञ्चाशल्लक्षकोटी पदानां प्राणायुः पूर्वे १२ ॥ क्रियाविशालपूर्वे १३ नव पदको क्यो डुबते समयविदः । श्रीलोकबिन्दुसारे १४ सार्धद्वादश च पदलक्षम् ॥
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy