________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६] . कर्मविपाकनामा प्रथमः कर्मग्रन्थः । विहं पन्नत्तं, तं जहा-दवओ खित्तओ कालओ भावओ। दवओणं सम्मसुयं एगं पुरिसं पडुच्च साईयं सपज्जवसियं, बहवे पुरिसे पडुच्च अणाईयं अपज्जवसियं। खित्तओ णं पंच भरहाइं पंच एरवयाई पडुच्च साईयं सपजवसियं, पंच महाविदेहाइं पडुच्च अणाईयं अपजवसियं । कालओ णं उस्सप्पिणिं अवसप्पिणिं च पडुच्च साईयं सपज्जवसियं, नोउस्सप्पिणिं नोअवसप्पिणिं च पडुच्च अणाईयं अपज्जवसियं" । नोउत्सर्पिणी नोअवसर्पिणी चेति कालो महाविदेहेषु ज्ञेयः, तत्रोत्सर्पिण्यवसर्पिणीलक्षणकालाभावात् । “भावओ णं जे जया जिणपन्नता भावा आपविजंति पण्णविज्जति परूविजंति दंसिज्जंति निदंसिज्जंति ते तया पडुच्च साईयं सपजवसियं, खाओवसमियं पुण भावं पडुच्च अणाईयं अपज्जवसियं, अहवा भवसिद्धियस्स सुयं साईयं सपज्जवसियं"। केवलज्ञानोत्पत्तौ तदभावात् , "नट्ठम्मि उ छाउमच्छिए नाणे" (आ० नि० गा० ५३९) इति वचनात् । "अभवसिद्धियस्स सुयं अणाईयं अपज्जवसियं"। (नन्दी पत्र १९५-१)। इह च सामान्यतः श्रुतशब्देन श्रुतज्ञानं श्रुताज्ञानं चोच्यते । यदाह
अविसेसियं सुयं सुयनाणं सुयअन्नाणं च । __तथा गमाः-सदृशपाठास्ते विद्यन्ते यत्र तद् गमिकम् , “अतोऽनेकखरात्" (सि० ७-२-६) इति इक्प्रत्ययः, तत् प्रायो दृष्टिवादगतम् ११। अगमिकम्-असदृशाक्षरालापकम् , तत् प्रायः कालिकश्रुतगतम् १२ । अङ्गप्रविष्टं द्वादशाङ्गीरूपम् १३ । तथाहि
अट्ठारस पयसहसा, आयारे १ दुगुण दुगुण सेसेसु । सूयगड २ ठाण ३ समवाय ४ भगवई ५ नायधम्मकहा ६ ॥ अंगं उवासगदसा ७, अंतगड ८ अणुत्तरोववाइदसा ९ । पन्हावागरणं तह १०, विवायसुयमिगदसं अंगं ११ ॥ परिकम्म १ सुत्त २ पुवाणुओग ३ पुवगय ४ चूलिया ५ एवं । पण दिठिवायभेया, चउदस पुवाइं पुवगयं ।। उप्पाए १ पयकोडी, अग्गाणीयम्मि छन्नवइलक्खा ।
विरियपवाए ३ अस्थिप्पवाइ ४ लक्खा सयरि सही॥ भावतः । द्रव्यतः सम्यक्श्रुतं एकं पुरुषं प्रतीत्य सादिकं सपर्यवसितम् , बहून पुरुषान् प्रतीत्यानादिकमपर्यवसितम् । क्षेत्रतः पञ्च भरतानि पञ्चैरवतानि प्रतीत्य सादिकं सपर्यवसितम्, पञ्च महाविदेहानि प्रतीत्यानादिकमपर्यवसितम् । कालत उत्सर्पिणीमवसर्पिणीं च प्रतीत्य सादिकं सपर्यवसितम्, नोउत्सर्पिणी नोअवसर्पिणी च प्रतीत्यानादिकमपर्यवसितम् । भावतो ये यदा जिनप्रज्ञप्ता भावा आख्यायन्ते प्रज्ञाप्यन्ते प्ररूप्यन्ते दयन्ते निदर्यन्ते, तान् तदा प्रतीत्य सादिकं सपर्यवसितम् , क्षायोपशमिकं पुनर्भाव प्रतीत्यानादिकमपर्यवसितम् । अथवा भवसिद्धिकस्य श्रुतं सादिकं सपर्यवसितम् । नष्टे तु छाद्मस्थिके ज्ञाने । अभवसिद्धिकस्य श्रुतमनादिकमपर्यवसितम् ॥ १ भविशेषितं श्रुतं श्रुतज्ञानं श्रुताज्ञानं च ॥
२ अष्टादश पदसहस्राणि आचारे १ द्विगुणद्विगुणानि शेषेषु । सूत्रकृतरस्थान ३समवाय भगवतीपज्ञाताधर्मकथाः ६ ॥ अमुपासकदशान्तकृढ़ अनुत्तरोपपातिकदशाः ९ । प्रश्नव्याकरणं १० तथा विपाकश्रुतमेकादशमङ्गम् ११॥ परिकर्मीसूत्ररपूर्वानुयोग३पूर्वगत४चूलिका ५ एवम् । पञ्च दृष्टिवादमेदाश्चतुर्दश पूर्वाणि पूर्वगतम् ॥ उत्पादे १ पदकोटी अप्राणीये २ षण्णवतिलक्षाः । वीर्यप्रवादे ३ अस्तिप्रवादे ४ लक्षाः सप्ततिः षधिः॥३ अग्गेणीय क०ख० ग०॥
क.३
For Private and Personal Use Only