________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
Satai असंखिज्जासंखिज्जयं न पावेइ । उक्कोसयं असंखिज्जासंखिज्जयं कित्तियं होइ ? जहन्नयं असंखिज्जासंखिज्जयं जहन्नय असंखिज्जासंखिज्जयमित्ताणं रासीणं अन्नमन्नभासो रुवूणो उक्कोसयं असंखिज्जासंखिज्जयं होइ, अहवा जहन्नयं परित्ताणंतयं रूवूणं उक्कोसयं असंखिज्जासंखिज्जयं होइ । जहन्नयं परित्ताणंतयं कित्तियं होइ ? जहन्नयं असंखिज्जासंखिज्जयं जहन्नयअसंखिज्जासंखिज्जयमित्ताणं रासीणं अन्नमन्नब्भासो पडिपुन्नो जहन्नयं परित्ताणंतयं होइ, अहवा उक्कोस असंखिज्जासंखिज्जए रूवं पक्खित्तं जहन्नयं परित्ताणंतयं होइ । तेण परं अजहन्नमणुक्कोसयाई ठाणा जाव उक्कोसयं परित्ताणंतयं न पावइ । उक्कोसयं परित्ताणंतयं कित्तियं होइ ? जहन्नयं परित्ताणंतयं जहन्नयपरित्ताणंतयमित्ताणं रासीणं अन्नमन्नभासो रूवूणो उक्कोसयं परित्ताणंतयं होइ, अहवा जहन्नयं जुत्ताणंतयं रूवूणं उक्कोसयं परित्ताणंतयं होइ । जहन्नयं जुत्ताणंतयं कित्तियं होइ ? जहन्नयं परित्ताणंतयं जहन्नयपरित्ताणंतयमित्ताणं रासीणं अन्नमन्नभासो पsि - मुन्नो जहन्नयं जुत्ताणंतयं होइ, अहवा उक्कोसए परित्ताणंतए रूवं पक्खित्तं जहन्नयं जुत्ताणंतयं होइ, अभवसिद्धिया वि तत्तिया चेव । तेण परं अजहन्नमणुकोसयाई ठाणाई जाव उक्कोसयं जुत्ताणंतयं न पावइ । उक्कोसयं जुत्ताणंतयं कित्तियं होइ ? जहन्नएणं जुत्ताणंतपणं अभवसि - द्धिया गुणिया अन्नमन्नभासो रुवूणो उक्कोसयं जुत्ताणंतयं होइ, अहवा जहन्नयं अणंताणंतयं रूवणं उक्कोसयं जुत्ताणंतयं होइ । जहन्नयं अणंताणंतयं कित्तियं होइ ? जहन्नएणं जुत्ताणंतएवं अभवसिद्धिया गुणिया अन्नमन्नभासो पडिपुन्नो जहन्नयं अणंताणंतयं होइ, अहवा उक्कोस जुत्ताणंत रूवं पक्खित्तं जहन्नयं अणंताणंतयं होइ । तेण परं अजहन्नमणुकोसयाई ठाणाई । 1 एवं उक्कोसयं अणंताणंतयं नत्थि - ( २३८ - १ ) इति ।
मसङ्ख्ययास येयकं न प्राप्नोति । उत्कृष्टकम सङ्ख्ये या सायकं कियद् भवति ? जघन्यकमसङ्ख्येयासङ्ख्येयकं जघन्य - कासङ्ख्ययासङ्ख्येयकमात्राणां राशीनामन्योन्याभ्यासो रूपोन उत्कृष्टकमसङ्ख्येयासङ्ख्येयकं भवति, अथवा जघन्यकं परीत्तानन्तकं रूपोनं उत्कृष्टकमसङ्ख्येयासङ्ख्येयकं भवति । जघन्यकं परीत्तानन्तकं कियद् भवति ? जघन्य - कमसङ्ख्ययासङ्ख्येयं जघन्यका सङ्ख्येयासङ्ख्येयकमा त्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं परीत्तानन्तकं भवति, अथवोत्कृष्टकेऽसङ्ख्येयासङ्ख्येय के रूपं प्रक्षिप्तं जघन्यकं परीत्तानन्तकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं परीत्तानन्तकं न प्राप्नोति । उत्कृष्टकं परीत्तानन्तकं कियद् भवति ? जघन्यकं परीत्तानन्तकं जघन्यकपरीत्तानन्तकमात्राणां राशीनामन्योन्याभ्यासो रूपोन उत्कृष्टकं परीत्तानन्तकं भवति, अथवा जघन्यकं युक्तानन्तकं रूपोनमुत्कृष्टकं परीत्तानन्तकं भवति । जघन्यकं युक्तानन्तकं कियद् भवति ? जघन्यकं परीत्तानन्तकं जघन्यकपरीत्तानन्तकमात्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं युक्तानन्तकं भवति, अथवोत्कृष्ट के परीत्तानन्तके रूपं प्रक्षिप्तं जघन्यकं युक्तानन्तकं भवति, अभवसिद्धिका अपि तावन्त एव । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं युक्तानन्तकं न प्राप्नोति । उत्कृष्टकं युक्तानन्तकं कियद् भवति ? जघन्यकेन युक्तानन्तकेनाभवसिद्धिका गुणिता अन्योन्याभ्यासो रूपोनः उत्कृष्टकं युक्तानन्तकं भवति, अथवा जघन्यकमनन्तानन्तकं रूपोनमुत्कृष्टकं युक्तानन्तकं भवति । जघन्यकमनन्तानन्तकं कियद् भवति ? जघन्यकेन युक्तानन्तकेनाभवसिद्धिका गुणिता अन्योन्याभ्यासः प्रतिपूर्णो जघन्यकमनन्तानन्तकं भवति, अथवोत्कृष्ट युक्तानन्तके रूपं प्रक्षिप्तं जघन्यकमनन्तानन्तकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि । एवमुत्कृष्टकमनन्तानन्तकं नास्ति ॥ एतच्चान्तर्गतपाठो मुद्रितानुयोगद्वारेषु नास्ति ॥
For Private and Personal Use Only