SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवेन्द्रसूरिबिरचितखोपनटीकोपेतः [गाथा बायरअसन्निविगले, अपजि पढमबिय सनिअपजत्ते । अजयजय सन्निपज्जे, सव्वगुणा मिच्छ सेसेसु॥३॥ इह चतुर्दश गुणस्थानानि भवन्ति । तद्यथा-मिथ्यादृष्टिगुणस्थानं १ सासादनसम्यग्दष्टिगुणस्थानं २ सम्यग्मिथ्यादृष्टिगुणस्थानम् ३ अविरतसम्यग्दृष्टिगुणस्थानं ४ देशविरतिगुणस्थानं ५ प्रमत्तसंयतगुणस्थानम् ६ अप्रमत्तसंयतगुणस्थानम् ७ अपूर्वकरणगुणास्थानम् ८ अनिवृत्तिबादरसम्परायगुणस्थानं ९ सूक्ष्मसम्परायगुणस्थानम् १० उपशान्तकषायवीतरागच्छअस्थगुणस्थानं ११ क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं १२ सयोगिकेवलिगुणस्थानम् १३ अयोगिकेवलिगुणस्थानम् १४ । एतेषामर्थलेशोऽयम् जीवाइपयत्थेसुं, जिणोवइट्टेसु जा असद्दहणा । सदहणा वि य मिच्छा, विवरीयपरूवणा जा य ॥ संसयकरणं जं पिय, जं तेसु अणायरो पयत्थेसु । तं पंचविहं मिच्छं, तदिट्टी मिच्छदिट्ठी य ॥ उवसमअद्धाएँ ठिओ, मिच्छमपत्तो तमेव गंतुमणो । सम्मं आसायंतो, सासायण मो मुणेयवो॥ जह गुडदहीणि विसमा भावसहियाणि हुंति मीसामि । (भुंजंतस्स तहोभयदिट्टीए मीसदिट्टीओ ॥ तिविहे वि हु सम्मत्ते, थोवा वि न विरह जस्स कम्मवसा । सो अविरउ ति भन्नइ, देसे पुण देसविरईओ ॥ (विगहाकसायनिदासदाइरओ भवे पमत्तु चि । पंचसमिओ तिगुत्तो, अपमत्तजई मुणेयबो ।। अप्पुवं अप्पुवं, जहुत्तरं जो करेइ ठिइकंडं । रसकंडं तग्घायं, सो होइ अपुत्रकरणु ति ॥ विणिबदृति विसुद्धिं, समगपइट्ठा वि जम्मि अन्नुन्नं । तत्तो नियट्टिठाणं, विवरीयमओ वि अनियट्टी ॥ थूलाण लोहखंडाण वेयगो बायरो मुणेययो । सुहुमाण होइ सुहुमो, उवसंतेहिं तु उवसंतो॥ १जीवादिपदार्थेषु जिनोपदिष्टेषु याऽश्रद्धा । श्रद्धाऽपि च मिथ्या विपरीतप्ररूपणा या च ॥ संशयकरणं यदपि च यस्तेष्वनादरः पदार्थेषु । तत्पञ्चविधं मिथ्यावं तदृष्टिः मिथ्यादृष्टिश्च ॥ उपशमाध्वनि स्थितो मिथ्यातमप्राप्तस्तमेव गन्तुमनाः । सम्यक्त्रं आस्वादयन् साखादनो ज्ञातव्यः ॥ यथा गुडदधिनी विषमादिभावसहिते भवतो मित्रे। भुआनस्य तथोभयदृष्ट्या मिश्रदृष्टिकः ॥ त्रिविधेऽपि हि सम्यक्त्वे स्तोकाऽपि न विरतिः यस्य कर्मवशात् । सोऽविरत इति भण्यते देशः पुनर्देशविरतेः ॥ विकथाकषायनिद्राशब्दादिरतो भवेत् प्रमत्त इति । पचसलितत्रिगुतोऽप्रमत्तयतिख़तव्यः ॥ अपूर्वमपूर्व यथोत्तरं यः करोति स्थितिखण्डं । रसखण्डम् तद्वातं स भवत्यपूर्वकरण इति ॥ विनिवर्तन्ते विशुद्धिं समकप्रविष्टा अपि यस्मिन्नन्योन्यम् । ततो निवृत्तिस्थान विपरीतमतोऽ. प्यनिवृत्ति ॥ स्थूलानां लोभखण्डानां वेदको बादरो ज्ञातव्यः । सूक्ष्माणां भवति सूक्ष्म उपशान्तैः तु उपशान्तः। For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy