________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपनटीकोपेतः
[गाथी जं पिच्छह तं सर्व, दुपयं च चउप्पयं वा वि ॥ बीओ माणुस पुरिसे, य तईओ साउहे चउत्थो उ । पंचमओ जुज्झंते, छट्ठो पुण तत्थिमं भणइ ॥ इक्कं ता हरह धणं, बीयं मारेह मा कुणह एयं । केवल हरह धणं ती, उवसंहारो इमो तेर्सि ।। सवे मारेह त्ती, वट्टर सो किण्हलेसपरिणामे ।
एवं कमेण सेंसा, जा चरमो सुक्कलेसाए ।। अस्यैव दृष्टान्तद्वयस्य सङ्ग्रहगाथाः
मूलं साह पसाहा, गुच्छ फले छिंद पडियभक्खणया ।
सवं माणुस पुरिसा, साउह जुझंत धणहरणा ॥ आसु च लेश्यासु यो जीवो यस्यां लेश्यायां वर्तते स प्रदर्श्यते
वेरेणे निरणुकंपो, अइचंडो दुम्मुहो खरो फरुसो। किण्हाइ अणज्झप्पो, वहकरणरओ य तकालं ॥ मायाडंभे कुसलो, उक्कोडालुद्ध चवलचलचित्तो । मेहुणतिवाभिरओ, अलियपलावी य नीलाए । मूढो आरंभपिओ, पावं न गणेइ सबकजेसु । न गणेइ हाणिवुड्डी, कोहजुओ काउलेसाए । दक्खो संवरसीलो, रिजुभावो दाणसीलगुणजुत्तो । धम्मम्मि होइ बुद्धी, अरूसणो तेउलेसाए । सत्तणुकंपो य थिरो, दाणं खलु देइ सबजीवाणं । अइकुसलबुद्धिमंतो, धिइमंतो पम्हलेसाए ।। धम्मम्मि होह बुद्धी, पावं वजेइ सबकज्जेसु ।
आरंभे न रजइ, अपक्खवाई य सुक्काए । यं प्रेक्षध्वं तं सर्व द्विपदं च चतुष्पदं वाऽपि ॥ द्वितीयो मनुष्यान पुरुषांश्च तृतीयः सायुधांश्चतुर्थस्तु । पञ्चमको युध्यमानान षष्ठः पुनस्तत्रेदं भणति ॥ एकं तावद् हरथ धनं द्वितीयं मारयथ मा कुरुतैवम् । केवलं हरत धनं उपसंहारोऽयं तेषाम् ॥ सर्वान् मारयतेति वर्तते स कृष्णलेश्यापरिणामे । एवं क्रमेण शेषा यावत् चरमः शुकुलेश्यायाम् ॥
१ मूलं शाखाः प्रशाखा गुच्छान् फलानि छिन्त पतितभक्षणता । सर्व मनुष्यान् पुरुषान् सायुधान् युध्यमानान् हन्त] धनहरणम् ॥ २ वैरेण निरनुकम्पः अतिचण्डः दुर्मुखः खरः परुषः । कृष्णायामनध्यात्मः क्या परतव तत्कालम् ॥ मायादम्मे कुशल उत्कोचालुब्धवपलवलचित्तः । मैथुनतीमाभिरतः अलीकप्रलापीक नीलायाम् ॥ मूह आरम्भप्रियः पापं न गणयति सर्वकार्येषु । नं गणयति हानिवृद्धी क्रोधयुतः कापोत
श्यायाम् ॥ दक्षः संवरशीलं ऋजुभावो दानशीलगुणयुक्तः । धर्मे भवति बुद्धिः अरोषणः तेजोलेश्यायाम् । सत्त्वानुकम्पकच स्थिरः दानं खलु ददाति सर्वजीवेभ्यः । अतिकुशलबुद्धिमान् धृतिमान् पालेश्यायाम् । धर्मे भवति बुद्धिः पापं वर्जयति सर्वकार्येषु । आरम्भेषु न रजति अपक्षपाती च असायाम् ॥
For Private and Personal Use Only