SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . "एएहि मुणी सयणेहि समणे आसि पतेरसवासे । राई दिवपि जयमाणे अपमत्ते समाहिए झाइ ॥६॥" (वृत्तिः-'एतेषु' पूर्वोक्तेषु शयनेषु' वसतिषु स 'मुनिः' जगत्त्रयवेत्ता नातुबद्धेषु वर्षासु बा ‘श्रमणः' तप. स्युद्युक्तः समना बाऽऽसीत् निश्चलमना इत्यर्थः, कियन्तं कालं यावदिति दर्शयति-पतेलसासे'-त्ति प्रकर्षण त्रयोदश वर्ष यावत्समस्तां रात्रि दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो निद्रादिप्रमादरहितः समाहितमना:' विस्रोतसिकारहितो धर्मध्यानं शुल्कध्यानं बा ध्यायतीति ।) किंच-"णिपि नो पगामाए, सेवइ भगवं उढाए । जग्गावइ य अपाणं ईसिं साई य अपडिन्ने ।६९॥" (वृत्ति:--निद्रामप्यतापरप्रमादरहिता न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽ स्थिकग्रामे व्यारोपसर्गान्ते कायोत्सर्गव्यस्थितस्यैवान्तमुहर्त यावत्स्वप्नदर्शनाध्यासनः सकृन्निद्रा प्रमाद आसीत् . ततोऽपि चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्त यति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः-प्रतिज्ञारहितो, न तत्रापि स्वापाभ्युपगमपूर्वकं शयित इत्यर्थः ॥) श्री सूत्रकृदंगे १४ अध्ययने-'सद्दाणि सोचा अदु मेरवाणि, अणासये तेसु परिवएजा। निई च भिक्खू न पयाय कुज्जा, कई कहं वा वितिगिच्छ तिन्ने ॥६॥" (त्तिः -- ईर्यासमित्याद्युपेतेन यद्विधेयं तद्दर्शयितुमाह'शब्दान' वेणुषीणादिकान् मधुरान श्रुतिपेशलान 'श्रुत्वा' समाकाथवा 'भैरवान' भयावहान कर्णकद्दनाकर्ण्य शम्दान For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy